Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3702
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto raktābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
manthaṃ syandaṃ sirotpātaṃ sirāharṣaṃ ca raktajam / (3.1) Par.?
ekenaiva vidhānena cikitseccaturo gadān // (3.2) Par.?
vyādhyārtāṃścaturo 'pyetān snigdhānkaumbhena sarpiṣā / (4.1) Par.?
rasairudārairathavā sirāmokṣeṇa yojayet // (4.2) Par.?
viriktānāṃ prakāmaṃ ca śirāṃsyeṣāṃ viśodhayet / (5.1) Par.?
vairecanikasiddhena sitāyuktena sarpiṣā // (5.2) Par.?
tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāśca yathāsvameva / (6.1) Par.?
āścyotanābhyañjanatarpaṇāni snigdhāśca kāryāḥ puṭapākayogāḥ // (6.2) Par.?
nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ / (7.1) Par.?
sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṃ paritaḥ prakuryāt // (7.2) Par.?
rujāyāṃ cāpyatibhṛśaṃ svedāśca mṛdavo hitāḥ / (8.1) Par.?
akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām // (8.2) Par.?
ghṛtasya mahatī mātrā pītā cārtiṃ niyacchati / (9.1) Par.?
pittābhiṣyandaśamano vidhiścāpyupapāditaḥ // (9.2) Par.?
kaśerumadhukābhyāṃ vā cūrṇamambarasaṃvṛtam / (10.1) Par.?
nyastam apsv āntarikṣāsu hitamāścyotanaṃ bhavet // (10.2) Par.?
pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ / (11.1) Par.?
puṣpāṇyatha bṛhatyośca bimbīloṭācca tulyaśaḥ // (11.2) Par.?
samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā / (12.1) Par.?
raktābhiṣyandaśāntyarthametadañjanamiṣyate // (12.2) Par.?
candanaṃ kumudaṃ patraṃ śilājatu sakuṅkumam / (13.1) Par.?
ayastāmrarajastutthaṃ nimbaniryāsamañjanam // (13.2) Par.?
trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu / (14.1) Par.?
vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā // (14.2) Par.?
syādañjanaṃ ghṛtaṃ kṣaudraṃ sirotpātasya bheṣajam / (15.1) Par.?
tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam // (15.2) Par.?
madhunā śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ / (16.1) Par.?
rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ // (16.2) Par.?
yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane / (17.1) Par.?
sirāharṣe 'ñjanaṃ kuryāt phāṇitaṃ madhusaṃyutam // (17.2) Par.?
madhunā tārkṣyajaṃ vāpi kāsīsaṃ vā sasaindhavam / (18.1) Par.?
vetrāmlastanyasaṃyuktaṃ phāṇitaṃ ca sasaindhavam // (18.2) Par.?
paittaṃ vidhim aśeṣeṇa kuryādarjunaśāntaye / (19.1) Par.?
ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ // (19.2) Par.?
sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā / (20.1) Par.?
sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ // (20.2) Par.?
bījapūrakakolāmladāḍimāmlaiśca yuktitaḥ / (21.1) Par.?
ekaśo vā dviśo vāpi yojitaṃ vā tribhistribhiḥ // (21.2) Par.?
sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ madhu caiva hi / (22.1) Par.?
śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā // (22.2) Par.?
dvāvimau vihitau yogāvañjane 'rjunanāśanau / (23.1) Par.?
saindhavakṣaudrakatakāḥ sakṣaudraṃ vā rasāñjanam // (23.2) Par.?
kāsīsaṃ madhunā vāpi yojyamatrāñjane sadā / (24.1) Par.?
lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca // (24.2) Par.?
ratnāni dantāḥ śṛṅgāṇi gaṇaścāpyavasādanaḥ / (25.1) Par.?
kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam // (25.2) Par.?
karañjabījamelā ca lekhyāñjanamidaṃ smṛtam / (26.1) Par.?
puṭapākāvasānena raktavisrāvaṇādinā // (26.2) Par.?
sampāditasya vidhinā kṛtsnena syandaghātinā / (27.1) Par.?
anenāpaharecchukramavraṇaṃ kuśalo bhiṣak // (27.2) Par.?
uttānamavagāḍhaṃ vā karkaśaṃ vāpi savraṇam / (28.1) Par.?
śirīṣabījamaricapippalīsaindhavairapi // (28.2) Par.?
śukrasya gharṣaṇaṃ kāryamathavā saindhavena tu / (29.1) Par.?
kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ // (29.2) Par.?
antyāddviguṇitairebhirañjanaṃ śukranāśanam / (30.1) Par.?
kuryādañjanayogau vā samyak ślokārdhikāvimau // (30.2) Par.?
śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ / (31.1) Par.?
kṣaudradantārṇavamalaśirīṣakusumairapi // (31.2) Par.?
kṣārāñjanaṃ vā vitaredbalāsagrathitāpaham / (32.1) Par.?
mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān // (32.2) Par.?
madhūkasāraṃ madhunā yojayeccāñjane sadā / (33.1) Par.?
bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ // (33.2) Par.?
śaṅkhaśuktimadhudrākṣāmadhukaṃ katakāni ca / (34.1) Par.?
dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam // (34.2) Par.?
vaṃśajāruṣkarau tālaṃ nārikelaṃ ca dāhayet / (35.1) Par.?
visrāvya kṣāravaccūrṇaṃ bhāvayetkarabhāsthijam // (35.2) Par.?
bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam / (36.1) Par.?
ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam // (36.2) Par.?
vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha / (37.1) Par.?
bahuśo 'valikheccāpi vartmāsyopagataṃ yadi // (37.2) Par.?
saśophaś cāpyaśophaś ca dvau pākau yau prakīrtitau / (38.1) Par.?
snehasvedopapannasya tatra viddhvā sirāṃ bhiṣak // (38.2) Par.?
sekāścyotananasyāni puṭapākāṃśca kārayet / (39.1) Par.?
sarvataścāpi śuddhasya kartavyamidamañjanam // (39.2) Par.?
tāmrapātrasthitaṃ māsaṃ sarpiḥ saindhavasaṃyutam / (40.1) Par.?
maireyaṃ vāpi dadhyevaṃ dadhyuttarakam eva vā // (40.2) Par.?
ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaindhavam / (41.1) Par.?
madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā // (41.2) Par.?
sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā / (42.1) Par.?
dāḍimārevatāśmantakolāmlaiśca sasaindhavām / (42.2) Par.?
rasakriyāṃ vā vitaretsamyakpākajighāṃsayā // (42.3) Par.?
māsaṃ saindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaram / (43.1) Par.?
āścyotanāñjanaṃ yojyamabalākṣīrasaṃyutam // (43.2) Par.?
jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ kṛṣṇābījaṃ kīṭaśatrośca sāram / (44.1) Par.?
etat piṣṭaṃ netrapāke 'ñjanārthaṃ kṣaudropetaṃ nirviśaṅkaṃ prayojyam // (44.2) Par.?
pūyālase śoṇitamokṣaṇaṃ ca hitaṃ tathaivāpyupanāhanaṃ ca / (45.1) Par.?
kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ // (45.2) Par.?
kāsīsasindhuprabhavārdrakaistu hitaṃ bhavedañjanam eva cātra / (46.1) Par.?
kṣaudrānvitairebhirathopayuñjyādanyattu tāmrāyasacūrṇayuktaiḥ // (46.2) Par.?
snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ vidhāyātha yathāsvameva / (47.1) Par.?
praklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ // (47.2) Par.?
mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ / (48.1) Par.?
kṣuṇṇābhirāścyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt // (48.2) Par.?
patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe / (49.1) Par.?
vaṃśasya mūlena rasakriyāṃ vā vartīkṛtāṃ tāmrakapālapakvām // (49.2) Par.?
rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ kharamañjarervā / (50.1) Par.?
piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsyasya dagdhvā saha tāntavena // (50.2) Par.?
pratyañjanaṃ tanmaricairupetaṃ cūrṇena tāmrasya sahopayojyam / (51.1) Par.?
samudraphenaṃ lavaṇottamaṃ ca śaṅkho 'tha mudgo maricaṃ ca śuklam // (51.2) Par.?
cūrṇāñjanaṃ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram / (52.1) Par.?
praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam // (52.2) Par.?
sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakam añjanaṃ ca // (53) Par.?
Duration=0.24142789840698 secs.