Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1572
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha pañcavaṭīṃ gacchann antarā raghunandanaḥ / (1.1) Par.?
āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam // (1.2) Par.?
taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau / (2.1) Par.?
menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti // (2.2) Par.?
sa tau madhurayā vācā saumyayā prīṇayann iva / (3.1) Par.?
uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ // (3.2) Par.?
sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ / (4.1) Par.?
sa tasya kulam avyagram atha papraccha nāma ca // (4.2) Par.?
rāmasya vacanaṃ śrutvā kulam ātmānam eva ca / (5.1) Par.?
ācacakṣe dvijas tasmai sarvabhūtasamudbhavam // (5.2) Par.?
pūrvakāle mahābāho ye prajāpatayo 'bhavan / (6.1) Par.?
tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava // (6.2) Par.?
kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram / (7.1) Par.?
śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān // (7.2) Par.?
sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ / (8.1) Par.?
pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā // (8.2) Par.?
dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava / (9.1) Par.?
kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ // (9.2) Par.?
prajāpates tu dakṣasya babhūvur iti naḥ śrutam / (10.1) Par.?
ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ // (10.2) Par.?
kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ / (11.1) Par.?
aditiṃ ca ditiṃ caiva danum api ca kālakām // (11.2) Par.?
tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api / (12.1) Par.?
tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt // (12.2) Par.?
putrāṃs trailokyabhartṝn vai janayiṣyatha matsamān / (13.1) Par.?
aditis tanmanā rāma ditiś ca danur eva ca // (13.2) Par.?
kālakā ca mahābāho śeṣās tv amanaso 'bhavan / (14.1) Par.?
adityāṃ jajñire devās trayastriṃśad ariṃdama // (14.2) Par.?
ādityā vasavo rudrā aśvinau ca paraṃtapa / (15.1) Par.?
ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ // (15.2) Par.?
teṣām iyaṃ vasumatī purāsīt savanārṇavā / (16.1) Par.?
danus tv ajanayat putram aśvagrīvam ariṃdama // (16.2) Par.?
narakaṃ kālakaṃ caiva kālakāpi vyajāyata / (17.1) Par.?
krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm // (17.2) Par.?
tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ / (18.1) Par.?
ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata // (18.2) Par.?
śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ / (19.1) Par.?
dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ // (19.2) Par.?
cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī / (20.1) Par.?
śukī natāṃ vijajñe tu natāyā vinatā sutā // (20.2) Par.?
daśa krodhavaśā rāma vijajñe 'py ātmasambhavāḥ / (21.1) Par.?
mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api // (21.2) Par.?
mātaṃgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā / (22.1) Par.?
sarvalakṣaṇasampannāṃ surasāṃ kadrukām api // (22.2) Par.?
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama / (23.1) Par.?
ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarās tathā // (23.2) Par.?
tatas tv irāvatīṃ nāma jajñe bhadramadā sutām / (24.1) Par.?
tasyās tv airāvataḥ putro lokanātho mahāgajaḥ // (24.2) Par.?
haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ / (25.1) Par.?
golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān // (25.2) Par.?
mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha / (26.1) Par.?
diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam // (26.2) Par.?
tato duhitarau rāma surabhir devy ajāyata / (27.1) Par.?
rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm // (27.2) Par.?
rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān / (28.1) Par.?
surasājanayan nāgān rāma kadrūś ca pannagān // (28.2) Par.?
origin of castes
manur manuṣyāñ janayat kaśyapasya mahātmanaḥ / (29.1) Par.?
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha // (29.2) Par.?
mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā / (30.1) Par.?
ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ // (30.2) Par.?
sarvān puṇyaphalān vṛkṣān analāpi vyajāyata / (31.1) Par.?
vinatā ca śukī pautrī kadrūś ca surasā svasā // (31.2) Par.?
kadrūr nāgaṃ sahasrāsyaṃ tu vijajñe dharaṇīdharam / (32.1) Par.?
dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca // (32.2) Par.?
tasmāj jāto 'ham aruṇāt sampātiś ca mamāgrajaḥ / (33.1) Par.?
jaṭāyur iti māṃ viddhi śyenīputram ariṃdama // (33.2) Par.?
so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi / (34.1) Par.?
sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe // (34.2) Par.?
jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat / (35.1) Par.?
pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ // (35.2) Par.?
sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā / (36.1) Par.?
jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ // (36.2) Par.?
Duration=0.33334398269653 secs.