Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1721
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ / (1.1) Par.?
babandhāsiṃ mahātejā jāmbūnadamayatsarum // (1.2) Par.?
tatas tryavanataṃ cāpam ādāyātmavibhūṣaṇam / (2.1) Par.?
ābadhya ca kalāpau dvau jagāmodagravikramaḥ // (2.2) Par.?
taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai / (3.1) Par.?
babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat // (3.2) Par.?
baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ / (4.1) Par.?
taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ // (4.2) Par.?
avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane / (5.1) Par.?
ativṛttam iṣoḥ pātāl lobhayānaṃ kadācana // (5.2) Par.?
śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare / (6.1) Par.?
dṛśyamānam adṛśyaṃ ca navoddeśeṣu keṣucit // (6.2) Par.?
chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam / (7.1) Par.?
muhūrtād eva dadṛśe muhur dūrāt prakāśate // (7.2) Par.?
darśanādarśanenaiva so 'pākarṣata rāghavam / (8.1) Par.?
āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ // (8.2) Par.?
athāvatasthe suśrāntaś chāyām āśritya śādvale / (9.1) Par.?
mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata // (9.2) Par.?
dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ / (10.1) Par.?
saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī // (10.2) Par.?
tam eva mṛgam uddiśya jvalantam iva pannagam / (11.1) Par.?
mumoca jvalitaṃ dīptam astrabrahmavinirmitam // (11.2) Par.?
sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ / (12.1) Par.?
mārīcasyaiva hṛdayaṃ bibhedāśanisaṃnibhaḥ // (12.2) Par.?
tālamātram athotpatya nyapatat sa śarāturaḥ / (13.1) Par.?
vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ / (13.2) Par.?
mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum // (13.3) Par.?
samprāptakālam ājñāya cakāra ca tataḥ svaram / (14.1) Par.?
sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca // (14.2) Par.?
tena marmaṇi nirviddhaḥ śareṇānupamena hi / (15.1) Par.?
mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ / (15.2) Par.?
cakre sa sumahākāyo mārīco jīvitaṃ tyajan // (15.3) Par.?
tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ / (16.1) Par.?
hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ // (16.2) Par.?
taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam / (17.1) Par.?
jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran // (17.2) Par.?
hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram / (18.1) Par.?
mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet // (18.2) Par.?
lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati / (19.1) Par.?
iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ // (19.2) Par.?
tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam / (20.1) Par.?
rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvaram // (20.2) Par.?
nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ / (21.1) Par.?
tvaramāṇo janasthānaṃ sasārābhimukhas tadā // (21.2) Par.?
Duration=0.073128938674927 secs.