Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1875
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha / (1.1) Par.?
lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān // (1.2) Par.?
sacivān abravīd vākyaṃ niścitya gurulāghavam / (2.1) Par.?
mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ // (2.2) Par.?
na me durvyāhṛtaṃ kiṃcin nāpi me duranuṣṭhitam / (3.1) Par.?
lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye // (3.2) Par.?
asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ / (4.1) Par.?
mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ // (4.2) Par.?
atra tāvad yathābuddhi sarvair eva yathāvidhi / (5.1) Par.?
bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ // (5.2) Par.?
na khalvasti mama trāso lakṣmaṇānnāpi rāghavāt / (6.1) Par.?
mitraṃ tv asthānakupitaṃ janayatyeva sambhramam // (6.2) Par.?
sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam / (7.1) Par.?
anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate // (7.2) Par.?
atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā / (8.1) Par.?
yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā // (8.2) Par.?
sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ / (9.1) Par.?
uvāca svena tarkeṇa madhye vānaramantriṇām // (9.2) Par.?
sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara / (10.1) Par.?
na vismarasi susnigdham upakārakṛtaṃ śubham // (10.2) Par.?
rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ / (11.1) Par.?
tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ // (11.2) Par.?
sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ / (12.1) Par.?
bhrātaraṃ sa prahitavāṃllakṣmaṇaṃ lakṣmivardhanam // (12.2) Par.?
tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara / (13.1) Par.?
phullasaptacchadaśyāmā pravṛttā tu śaracchivā // (13.2) Par.?
nirmalagrahanakṣatrā dyauḥ pranaṣṭabalāhakā / (14.1) Par.?
prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca // (14.2) Par.?
prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava / (15.1) Par.?
tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ // (15.2) Par.?
ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt / (16.1) Par.?
vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ // (16.2) Par.?
kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam / (17.1) Par.?
antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt // (17.2) Par.?
niyuktair mantribhir vācyo 'vaśyaṃ pārthivo hitam / (18.1) Par.?
ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ // (18.2) Par.?
abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ / (19.1) Par.?
sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat // (19.2) Par.?
na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet / (20.1) Par.?
pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ // (20.2) Par.?
tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ / (21.1) Par.?
rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe // (21.2) Par.?
na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum / (22.1) Par.?
mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ // (22.2) Par.?
Duration=0.075790882110596 secs.