Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3714
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto nāsāgatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
apīnasaḥ pūtinasyaṃ nāsāpākastathaiva ca / (3.1) Par.?
tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca // (3.2) Par.?
kṣavathur bhraṃśathur dīpto nāsānāhaḥ parisravaḥ / (4.1) Par.?
nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ // (4.2) Par.?
catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni ca / (5.1) Par.?
pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ / (5.2) Par.?
ekatriṃśanmitāste tu nāsārogāḥ prakīrtitāḥ // (5.3) Par.?
ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā / (6.1) Par.?
na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena // (6.2) Par.?
taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam / (7.1) Par.?
doṣair vidagdhair galatālumūle saṃvāsito yasya samīraṇastu // (7.2) Par.?
nireti pūtirmukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogam / (8.1) Par.?
ghrāṇāśritaṃ pittamarūṃṣi kuryādyasmin vikāre balavāṃśca pākaḥ // (8.2) Par.?
taṃ nāsikāpākamiti vyavasyedvikledakothāvapi yatra dṛṣṭau / (9.1) Par.?
caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ khalu raktapittam // (9.2) Par.?
doṣair vidagdhairathavāpi jantor lalāṭadeśe 'bhihatasya taistu / (10.1) Par.?
nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam // (10.2) Par.?
ghrāṇāśrite marmaṇi sampraduṣṭe yasyānilo nāsikayā nireti // (11.1) Par.?
kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ vidhijñāḥ / (12.1) Par.?
tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā // (12.2) Par.?
sūtrādibhir vā taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti / (13.1) Par.?
prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu // (13.2) Par.?
prāk saṃcito mūrdhani pittataptastaṃ bhraṃśathuṃ vyādhimudāharanti / (14.1) Par.?
ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ // (14.2) Par.?
nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ dīptamudāharanti / (15.1) Par.?
kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt // (15.2) Par.?
ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ / (16.1) Par.?
ajasramacchaṃ salilaprakāśaṃ yasyāvivarṇaṃ sravatīha nāsā // (16.2) Par.?
rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvamiti vyavasyet / (17.1) Par.?
ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca // (17.2) Par.?
samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ / (18.1) Par.?
doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān // (18.2) Par.?
śālākyasiddhāntamavekṣya cāpi sarvātmakaṃ saptamamarbudaṃ tu / (19.1) Par.?
rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt // (19.2) Par.?
nāsāsrotogatā rogāstriṃśadekaśca kīrtitāḥ / (20.1) Par.?
srotaḥpathe yadvipulaṃ kośavaccārbudaṃ bhavet // (20.2) Par.?
śophāstu śophavijñānā nāsāsrotovyavasthitāḥ / (21.1) Par.?
nidāne 'rśāṃsi nirdiṣṭānyevaṃ tāni vibhāvayet // (21.2) Par.?
Duration=0.073251008987427 secs.