Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3252
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa muhūrtam iva dhyātvā manasā cādhigamya tām / (1.1) Par.?
avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ // (1.2) Par.?
sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ / (2.1) Par.?
puṣpitāgrān vasantādau dadarśa vividhān drumān // (2.2) Par.?
sālān aśokān bhavyāṃśca campakāṃśca supuṣpitān / (3.1) Par.?
uddālakānnāgavṛkṣāṃścūtān kapimukhān api // (3.2) Par.?
athāmravaṇasaṃchannāṃ latāśatasamāvṛtām / (4.1) Par.?
jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām // (4.2) Par.?
sa praviśya vicitrāṃ tāṃ vihagair abhināditām / (5.1) Par.?
rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām // (5.2) Par.?
vihagair mṛgasaṃghaiśca vicitrāṃ citrakānanām / (6.1) Par.?
uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ // (6.2) Par.?
vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ / (7.1) Par.?
kokilair bhṛṅgarājaiśca mattair nityaniṣevitām // (7.2) Par.?
prahṛṣṭamanuje kāle mṛgapakṣisamākule / (8.1) Par.?
mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām // (8.2) Par.?
mārgamāṇo varārohāṃ rājaputrīm aninditām / (9.1) Par.?
sukhaprasuptān vihagān bodhayāmāsa vānaraḥ // (9.2) Par.?
utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ / (10.1) Par.?
anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ // (10.2) Par.?
puṣpāvakīrṇaḥ śuśubhe hanumānmārutātmajaḥ / (11.1) Par.?
aśokavanikāmadhye yathā puṣpamayo giriḥ // (11.2) Par.?
diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim / (12.1) Par.?
dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire // (12.2) Par.?
vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ / (13.1) Par.?
rarāja vasudhā tatra pramadeva vibhūṣitā // (13.2) Par.?
tarasvinā te taravastarasābhiprakampitāḥ / (14.1) Par.?
kusumāni vicitrāṇi sasṛjuḥ kapinā tadā // (14.2) Par.?
nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ / (15.1) Par.?
nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ // (15.2) Par.?
hanūmatā vegavatā kampitāste nagottamāḥ / (16.1) Par.?
puṣpaparṇaphalānyāśu mumucuḥ puṣpaśālinaḥ // (16.2) Par.?
vihaṃgasaṃghair hīnāste skandhamātrāśrayā drumāḥ / (17.1) Par.?
babhūvur agamāḥ sarve māruteneva nirdhutāḥ // (17.2) Par.?
vidhūtakeśī yuvatir yathā mṛditavarṇikā / (18.1) Par.?
niṣpītaśubhadantauṣṭhī nakhair dantaiśca vikṣatā // (18.2) Par.?
tathā lāṅgūlahastaiśca caraṇābhyāṃ ca marditā / (19.1) Par.?
babhūvāśokavanikā prabhagnavarapādapā // (19.2) Par.?
mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ / (20.1) Par.?
yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ // (20.2) Par.?
sa tatra maṇibhūmīśca rājatīśca manoramāḥ / (21.1) Par.?
tathā kāñcanabhūmīśca vicaran dadṛśe kapiḥ // (21.2) Par.?
vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā / (22.1) Par.?
mahārhair maṇisopānair upapannāstatastataḥ // (22.2) Par.?
muktāpravālasikatāsphaṭikāntarakuṭṭimāḥ / (23.1) Par.?
kāñcanaistarubhiścitraistīrajair upaśobhitāḥ // (23.2) Par.?
phullapadmotpalavanāścakravākopakūjitāḥ / (24.1) Par.?
natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ // (24.2) Par.?
dīrghābhir drumayuktābhiḥ saridbhiśca samantataḥ / (25.1) Par.?
amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ // (25.2) Par.?
latāśatair avatatāḥ saṃtānakasamāvṛtāḥ / (26.1) Par.?
nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ // (26.2) Par.?
tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim / (27.1) Par.?
vicitrakūṭaṃ kūṭaiśca sarvataḥ parivāritam // (27.2) Par.?
śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam / (28.1) Par.?
dadarśa kapiśārdūlo ramyaṃ jagati parvatam // (28.2) Par.?
dadarśa ca nagāt tasmānnadīṃ nipatitāṃ kapiḥ / (29.1) Par.?
aṅkād iva samutpatya priyasya patitāṃ priyām // (29.2) Par.?
jale nipatitāgraiśca pādapair upaśobhitām / (30.1) Par.?
vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ // (30.2) Par.?
punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ / (31.1) Par.?
prasannām iva kāntasya kāntāṃ punar upasthitām // (31.2) Par.?
tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ / (32.1) Par.?
dadarśa kapiśārdūlo hanumānmārutātmajaḥ // (32.2) Par.?
kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā / (33.1) Par.?
maṇipravarasopānāṃ muktāsikataśobhitām // (33.2) Par.?
vividhair mṛgasaṃghaiśca vicitrāṃ citrakānanām / (34.1) Par.?
prāsādaiḥ sumahadbhiśca nirmitair viśvakarmaṇā / (34.2) Par.?
kānanaiḥ kṛtrimaiścāpi sarvataḥ samalaṃkṛtām // (34.3) Par.?
ye kecit pādapāstatra puṣpopagaphalopagāḥ / (35.1) Par.?
sachatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ // (35.2) Par.?
latāpratānair bahubhiḥ parṇaiśca bahubhir vṛtām / (36.1) Par.?
kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ // (36.2) Par.?
so 'paśyad bhūmibhāgāṃśca gartaprasravaṇāni ca / (37.1) Par.?
suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān // (37.2) Par.?
teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ / (38.1) Par.?
amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ // (38.2) Par.?
tāṃ kāñcanaistarugaṇair mārutena ca vījitām / (39.1) Par.?
kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat // (39.2) Par.?
supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām / (40.1) Par.?
tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām // (40.2) Par.?
ito drakṣyāmi vaidehīṃ rāmadarśanalālasām / (41.1) Par.?
itaścetaśca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā // (41.2) Par.?
aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ / (42.1) Par.?
campakaiścandanaiścāpi bakulaiśca vibhūṣitā // (42.2) Par.?
iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā / (43.1) Par.?
imāṃ sā rāmamahiṣī nūnam eṣyati jānakī // (43.2) Par.?
sā rāmā rāmamahiṣī rāghavasya priyā sadā / (44.1) Par.?
vanasaṃcārakuśalā nūnam eṣyati jānakī // (44.2) Par.?
atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā / (45.1) Par.?
vanam eṣyati sā ceha rāmacintānukarśitā // (45.2) Par.?
rāmaśokābhisaṃtaptā sā devī vāmalocanā / (46.1) Par.?
vanavāsaratā nityam eṣyate vanacāriṇī // (46.2) Par.?
vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā / (47.1) Par.?
rāmasya dayitā bhāryā janakasya sutā satī // (47.2) Par.?
saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī / (48.1) Par.?
nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī // (48.2) Par.?
tasyāścāpyanurūpeyam aśokavanikā śubhā / (49.1) Par.?
śubhā yā pārthivendrasya patnī rāmasya saṃmitā // (49.2) Par.?
yadi jīvati sā devī tārādhipanibhānanā / (50.1) Par.?
āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm // (50.2) Par.?
evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm / (51.1) Par.?
avekṣamāṇaśca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ // (51.2) Par.?
Duration=0.30833292007446 secs.