Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3799
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pāṇḍurogapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīva tīkṣṇam / (3.1) Par.?
niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam // (3.2) Par.?
pāṇḍvāmayo 'ṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastair yugapac ca doṣaiḥ / (4.1) Par.?
sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ // (4.2) Par.?
tvaksphoṭanaṃ ṣṭhīvanagātrasādau mṛdbhakṣaṇaṃ prekṣaṇakūṭaśothaḥ / (5.1) Par.?
viṇmūtrapītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi // (5.2) Par.?
sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayo lāgharako 'lasākhyaḥ / (6.1) Par.?
vibhāṣyate lakṣaṇamasya kṛtsnaṃ nibodha vakṣyāmyanupūrvaśastat // (6.2) Par.?
kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca / (7.1) Par.?
vātena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca // (7.2) Par.?
pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca / (8.1) Par.?
pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca // (8.2) Par.?
śuklekṣaṇaṃ śuklasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca / (9.1) Par.?
kaphena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca // (9.2) Par.?
sarvātmake sarvamidaṃ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ / (10.1) Par.?
yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam // (10.2) Par.?
karoti pāṇḍuṃ vadanaṃ viśeṣāt pūrveritau tandribalakṣayau ca / (11.1) Par.?
bhedastu tasyāḥ khalu kumbhasāhvaḥ śopho mahāṃstatra ca parvabhedaḥ // (11.2) Par.?
jvarāṅgamardabhramasādatandrākṣayānvito lāgharako 'lasākhyaḥ / (12.1) Par.?
taṃ vātapittāddharipītanīlaṃ halīmakaṃ nāma vadanti tajjñāḥ // (12.2) Par.?
upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ / (13.1) Par.?
śophastathā kaṇṭhagato 'balatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca // (13.2) Par.?
sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaśca śuddham / (14.1) Par.?
sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ // (14.2) Par.?
pibedghṛtaṃ vā rajanīvipakvaṃ yat traiphalaṃ tailvakam eva vāpi / (15.1) Par.?
virecanadravyakṛtaṃ pibedvā yogāṃśca vairecanikān ghṛtena // (15.2) Par.?
mūtre nikumbhārdhapalaṃ vipācya pibedabhīkṣṇaṃ kuḍavārdhamātram / (16.1) Par.?
khādedguḍaṃ vāpyabhayāvipakvamāragvadhādikvathitaṃ pibedvā // (16.2) Par.?
ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā / (17.1) Par.?
sarpirmadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃśca yogān // (17.2) Par.?
harecca doṣān bahuśo 'lpamātrān śvayeddhi doṣeṣvatinirhṛteṣu / (18.1) Par.?
dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī // (18.2) Par.?
ubhe bṛhatyau rajanīṃ śukākhyāṃ kākādanīṃ cāpi sakākamācīm / (19.1) Par.?
ādāribimbīṃ sakadambapuṣpīṃ vipācya sarpirvipacet kaṣāye // (19.2) Par.?
tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīreṇa vā māgadhikā yathāgni / (20.1) Par.?
hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt // (20.2) Par.?
gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam / (21.1) Par.?
pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham // (21.2) Par.?
ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamaṃ ca / (22.1) Par.?
pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt // (22.2) Par.?
maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ sarvasamānatāpyaḥ / (23.1) Par.?
mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram // (23.2) Par.?
bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ / (24.1) Par.?
takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān // (24.2) Par.?
sauvarcalaṃ hiṅgu kirātatiktaṃ kalāyamātrāṇi sukhāmbunā vā / (25.1) Par.?
mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre // (25.2) Par.?
mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī / (26.1) Par.?
sukhāmbunā vā lavaṇena tulyaṃ śigroḥ phalaṃ kṣīrabhujopayojyam // (26.2) Par.?
nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī / (27.1) Par.?
śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt // (27.2) Par.?
viḍaṅgamustatriphalājamodaparūṣakavyoṣavinirdahanyaḥ / (28.1) Par.?
cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca // (28.2) Par.?
saṃbhārametadvipacennidhāya sārodake sāravato gaṇasya / (29.1) Par.?
jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge // (29.2) Par.?
hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca / (30.1) Par.?
saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī // (30.2) Par.?
kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syādrajanīvimiśram / (31.1) Par.?
dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvaye mūtrayutaṃ pibedvā // (31.2) Par.?
mūtre sthitaṃ saindhavasamprayuktaṃ māsaṃ pibedvāpi hi lohakiṭṭam / (32.1) Par.?
dagdhvākṣakāṣṭhair malamāyasaṃ vā gomūtranirvāpitamaṣṭavārān // (32.2) Par.?
vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt / (33.1) Par.?
sindhūdbhavaṃ vāgnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam // (33.2) Par.?
lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva / (34.1) Par.?
ekīkṛtaṃ gojalapiṣṭametadaikadhyamāvāpya pacedukhāyām // (34.2) Par.?
yathā na dahyeta tathā viśuṣkaṃ cūrṇīkṛtaṃ peyamudaśvitā tat / (35.1) Par.?
takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca // (35.2) Par.?
drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca / (36.1) Par.?
gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṃstathaiva // (36.2) Par.?
snigdhān rasānāmalakairupetān kolānvitān vāpi hi jāṅgalānām / (37.1) Par.?
seveta śophābhihitāṃśca yogān pāṇḍvāmayī śāliyavāṃśca nityam // (37.2) Par.?
śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān / (38.1) Par.?
tathāvipākasvarabhedasādān jayedyathāsvaṃ prasamīkṣya śāstram // (38.2) Par.?
anteṣu śūnaṃ parihīnamadhyaṃ mlānaṃ tathānteṣu ca madhyaśūnam / (39.1) Par.?
gude ca śephasyatha muṣkaśūnaṃ pratāmyamānaṃ ca visaṃjñakalpam // (39.2) Par.?
vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitaṃ ca // (40.1) Par.?
Duration=0.20364999771118 secs.