Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1743
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
guṇatrayavibhedena mūrtitrayam upaiyuṣe / (1.1) Par.?
trayībhuve trinetrāya trilokīpataye namaḥ // (1.2) Par.?
sarasvatyai namo yasyāḥ prasādāt puṇyakarmabhiḥ / (2.1) Par.?
buddhidarpaṇasaṃkrāntaṃ jagadadhyakṣam īkṣyate // (2.2) Par.?
brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ // (3) Par.?
pātañjalamahābhāṣyacarakapratisaṃskṛtaiḥ / (4.1) Par.?
manovākkāyadoṣāṇāṃ hartre 'hipataye namaḥ // (4.2) Par.?
naradattagurūddiṣṭacarakārthānugāminī / (5.1) Par.?
kriyate cakradattena ṭīkāyurvedadīpikā // (5.2) Par.?
sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati / (6.1) Par.?
vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām // (6.2) Par.?
iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān // (7) Par.?
tasmiṃśca ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānātmake 'bhidhātavye nikhilatantrapradhānārthābhidhāya // (8) Par.?
ktā ityādivākyābhidhāyakena darśitaṃ mantavyam // (9) Par.?
nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt // (10) Par.?
atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena // (11) Par.?
naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam // (12) Par.?
prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre // (13) Par.?
tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati // (14) Par.?
athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām // (15) Par.?
granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam // (16) Par.?
athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā // (17) Par.?
kaṇṭhaṃ bhittvā viniryātau tena māṅgalikāv ubhau iti // (18) Par.?
śāstrāntare cādau maṅgalatvena dṛṣṭo'yamathaśabdaḥ // (19) Par.?
yathā atha śabdānuśāsanam athāto dharmaṃ vyākhyāsyāmaḥ vai ityādau // (20) Par.?
abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam // (21) Par.?
yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva // (22) Par.?
granthakaraṇe ca gurvanumatipratipādanena granthasyopādeyatā pradarśitā bhavati // (23) Par.?
yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti // (24) Par.?
ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam // (25) Par.?
dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ // (26) Par.?
yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ // (27) Par.?
evamanyatrāpyevaṃjātīye mantavyam // (28) Par.?
atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca // (29) Par.?
dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ // (30) Par.?
tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati // (31) Par.?
dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca // (32) Par.?
ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati // (33) Par.?
yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati // (34) Par.?
avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati // (35) Par.?
adhyāyamiti adhipūrvādiṅaḥ iṅaśca iti karmaṇi ghañā sādhyam // (36) Par.?
tena adhīyate ityadhyāyaḥ // (37) Par.?
na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate // (38) Par.?
vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ // (39) Par.?
yadi vā karaṇādhikaraṇayor arthayoḥ // (40) Par.?
adhyāyanyāyodyāvasaṃhārāś ca itisūtreṇa nipātanād adhyāyapadasiddhiḥ // (41) Par.?
adhīyate'sminnanena vārthaviśeṣa ityadhyāyaḥ // (42) Par.?
atiprasaktiniṣedhas tūktanyāyaḥ // (43) Par.?
vyākhyāsyāma iti vyāṅpūrvāt khyāteᄆrṭā sādhyam // (44) Par.?
cakṣiṅo hi prayoge 'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi // (45) Par.?
vi iti viśeṣe viśeṣāśca vyāsasamāsādayaḥ // (46) Par.?
āṅ ayaṃ kriyāyoge ye tu maryādāyām abhividhau vā āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ // (47) Par.?
yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā // (48) Par.?
kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt // (49) Par.?
yenāvyavahitaḥ sajātīyavyavahito vā dhātor upasargo bhavati // (50) Par.?
vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam // (51) Par.?
atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam // (52) Par.?
Duration=0.13998198509216 secs.