Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1586
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avājī vājīvātyarthaṃ maithune śaktaḥ kriyate yena tad vājīkaraṇam // (1) Par.?
uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi // (2) Par.?
anvicchediti rasāyanānmahāphalāt tadapekṣayālpaphalaṃ vājīkaraṇaṃ paścād icchet // (3) Par.?
puruṣa iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti // (4) Par.?
uktaṃ hi / (5.1) Par.?
atibālo hy asaṃpūrṇasarvadhātuḥ striyo vrajan / (5.2) Par.?
upatapyeta sahasā taḍāgamiva kājalam // (5.3) Par.?
śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantujagdhaṃ vijarjaram / (6.1) Par.?
spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan iti // (6.2) Par.?
nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati // (7) Par.?
ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt // (8) Par.?
dharmādayo vṛṣyāyattā eva yathā bhavanti tadāha putrasyetyādi // (9) Par.?
āyatanaṃ kāraṇam // (10) Par.?
ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ // (11) Par.?
vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ // (12) Par.?
Duration=0.035446882247925 secs.