Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2927
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tatastasmin dvijaśreṣṭha samudīrṇe tathāvidhe / (1.2) Par.?
garutmān pakṣirāṭ tūrṇaṃ samprāpto vibudhān prati // (1.3) Par.?
taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ / (2.1) Par.?
parasparaṃ ca pratyaghnan sarvapraharaṇānyapi // (2.2) Par.?
tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ / (3.1) Par.?
bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā // (3.2) Par.?
sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ / (4.1) Par.?
muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi // (4.2) Par.?
rajaścoddhūya sumahat pakṣavātena khecaraḥ / (5.1) Par.?
kṛtvā lokān nirālokāṃstena devān avākirat // (5.2) Par.?
tenāvakīrṇā rajasā devā moham upāgaman / (6.1) Par.?
na cainaṃ dadṛśuśchannā rajasāmṛtarakṣiṇaḥ // (6.2) Par.?
evaṃ saṃloḍayāmāsa garuḍastridivālayam / (7.1) Par.?
pakṣatuṇḍaprahāraiśca devān sa vidadāra ha // (7.2) Par.?
tato devaḥ sahasrākṣastūrṇaṃ vāyum acodayat / (8.1) Par.?
vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta // (8.2) Par.?
atha vāyur apovāha tad rajastarasā balī / (9.1) Par.?
tato vitimire jāte devāḥ śakunim ārdayan // (9.2) Par.?
nanāda coccair balavān mahāmegharavaḥ khagaḥ / (10.1) Par.?
vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan / (10.2) Par.?
utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā // (10.3) Par.?
tam utpatyāntarikṣasthaṃ devānām upari sthitam / (11.1) Par.?
varmiṇo vibudhāḥ sarve nānāśastrair avākiran // (11.2) Par.?
paṭṭiśaiḥ parighaiḥ śūlair gadābhiśca savāsavāḥ / (12.1) Par.?
kṣurāntair jvalitaiścāpi cakrair ādityarūpibhiḥ // (12.2) Par.?
nānāśastravisargaiśca vadhyamānaḥ samantataḥ / (13.1) Par.?
kurvan sutumulaṃ yuddhaṃ pakṣirāṇna vyakampata // (13.2) Par.?
vinardann iva cākāśe vainateyaḥ pratāpavān / (14.1) Par.?
pakṣābhyām urasā caiva samantād vyākṣipat surān // (14.2) Par.?
te vikṣiptāstato devāḥ prajagmur garuḍārditāḥ / (15.1) Par.?
nakhatuṇḍakṣatāścaiva susruvuḥ śoṇitaṃ bahu // (15.2) Par.?
sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam / (16.1) Par.?
prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ // (16.2) Par.?
diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam / (17.1) Par.?
muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam // (17.2) Par.?
aśvakrandena vīreṇa reṇukena ca pakṣiṇā / (18.1) Par.?
*balākena ca śūreṇa ghasena praghasena ca / (18.2) Par.?
krathanena ca śūreṇa tapanena ca khecaraḥ / (18.3) Par.?
*suparṇena ca śūreṇa śvasanena ca pakṣirāṭ // (18.4) Par.?
ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā / (19.1) Par.?
prarujena ca saṃyuddhaṃ cakāra pralihena ca // (19.2) Par.?
tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ / (20.1) Par.?
yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ // (20.2) Par.?
mahāvīryā mahotsāhāstena te bahudhā kṣatāḥ / (21.1) Par.?
rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ // (21.2) Par.?
tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān / (22.1) Par.?
atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata // (22.2) Par.?
āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram / (23.1) Par.?
dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam / (23.2) Par.?
*nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram // (23.3) Par.?
tato navatyā navatīr mukhānāṃ kṛtvā tarasvī garuḍo mahātmā / (24.1) Par.?
*mukhaṃ sahasraṃ sa cakāra pakṣī / (24.2) Par.?
*nadīyutaṃ vahnivināśahetoḥ / (24.3) Par.?
*mahāyutaistaiḥ sabalair mahātmā / (24.4) Par.?
*tam agnim iddhaṃ śamayāṃcakāra / (24.5) Par.?
nadīḥ samāpīya mukhaistatastaiḥ suśīghram āgamya punar javena // (24.6) Par.?
jvalantam agniṃ tam amitratāpanaḥ samāstarat pattraratho nadībhiḥ / (25.1) Par.?
tataḥ pracakre vapur anyad alpaṃ praveṣṭukāmo 'gnim abhipraśāmya // (25.2) Par.?
Duration=0.096328020095825 secs.