Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2961
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āstīka uvāca / (1.1) Par.?
somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge / (1.2) Par.?
tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ / (1.3) Par.?
*dilīparājño nahuṣasya rājño nalasya rājñaḥ śatabindośca rājñaḥ // (1.4) Par.?
śakrasya yajñaḥ śatasaṃkhya uktas tathāparastulyasaṃkhyaḥ śataṃ vai / (2.1) Par.?
tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ // (2.2) Par.?
yamasya yajño harimedhasaśca yathā yajño rantidevasya rājñaḥ / (3.1) Par.?
tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ // (3.2) Par.?
gayasya yajñaḥ śaśabindośca rājño yajñastathā vaiśravaṇasya rājñaḥ / (4.1) Par.?
tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ // (4.2) Par.?
nṛgasya yajñastvajamīḍhasya cāsīd yathā yajño dāśaratheśca rājñaḥ / (5.1) Par.?
tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ // (5.2) Par.?
yajñaḥ śruto no divi devasūnor yudhiṣṭhirasyājamīḍhasya rājñaḥ / (6.1) Par.?
tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ / (6.2) Par.?
*nahuṣasya yajñaḥ sagarasya yajño dhundhostathā rantidevasya caiva // (6.3) Par.?
kṛṣṇasya yajñaḥ satyavatyāḥ sutasya svayaṃ ca karma pracakāra yatra / (7.1) Par.?
tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ // (7.2) Par.?
ime hi te sūryahutāśavarcasaḥ samāsate vṛtrahaṇaḥ kratuṃ yathā / (8.1) Par.?
naiṣāṃ jñānaṃ vidyate jñātum adya dattaṃ yebhyo na praṇaśyet kathaṃcit // (8.2) Par.?
ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me / (9.1) Par.?
etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ // (9.2) Par.?
vibhāvasuścitrabhānur mahātmā hiraṇyaretā viśvabhuk kṛṣṇavartmā / (10.1) Par.?
pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ // (10.2) Par.?
neha tvad anyo vidyate jīvaloke samo nṛpaḥ pālayitā prajānām / (11.1) Par.?
dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā // (11.2) Par.?
śakraḥ sākṣād vajrapāṇir yatheha trātā loke 'smiṃstvaṃ tatheha prajānām / (12.1) Par.?
matastvaṃ naḥ puruṣendreha loke na ca tvad anyo gṛhapatir asti yajñe // (12.2) Par.?
khaṭvāṅganābhāgadilīpakalpo yayātimāndhātṛsamaprabhāvaḥ / (13.1) Par.?
ādityatejaḥpratimānatejā bhīṣmo yathā bhrājasi suvratastvam // (13.2) Par.?
vālmīkivat te nibhṛtaṃ sudhairyaṃ vasiṣṭhavat te niyataśca kopaḥ / (14.1) Par.?
prabhutvam indreṇa samaṃ mataṃ me dyutiśca nārāyaṇavad vibhāti // (14.2) Par.?
yamo yathā dharmaviniścayajñaḥ kṛṣṇo yathā sarvaguṇopapannaḥ / (15.1) Par.?
śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām // (15.2) Par.?
dambhodbhavenāsi samo balena rāmo yathā śastravid astravic ca / (16.1) Par.?
aurvatritābhyām asi tulyatejā duṣprekṣaṇīyo 'si bhagīratho vā / (16.2) Par.?
*tulyo 'si tenaiva mahātmanā vā / (16.3) Par.?
*gaṅgā devī mānayāmāsa yo vai // (16.4) Par.?
sūta uvāca / (17.1) Par.?
evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ / (17.2) Par.?
teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha // (17.3) Par.?
Duration=0.06537914276123 secs.