Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3007
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
*cedirājasutāṃ jñātvā dāśarājena poṣitām / (1.2) Par.?
*vivāhaṃ kārayāmāsa śāstradṛṣṭena karmaṇā / (1.3) Par.?
tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ / (1.4) Par.?
tāṃ kanyāṃ rūpasampannāṃ svagṛhe saṃnyaveśayat // (1.5) Par.?
tataḥ śāṃtanavo dhīmān satyavatyām ajāyata / (2.1) Par.?
vīraścitrāṅgado nāma vīryeṇa manujān ati // (2.2) Par.?
athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ / (3.1) Par.?
vicitravīryaṃ rājānaṃ janayāmāsa vīryavān // (3.2) Par.?
aprāptavati tasmiṃśca yauvanaṃ bharatarṣabha / (4.1) Par.?
sa rājā śaṃtanur dhīmān kāladharmam upeyivān // (4.2) Par.?
svargate śaṃtanau bhīṣmaścitrāṅgadam ariṃdamam / (5.1) Par.?
sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ // (5.2) Par.?
sa tu citrāṅgadaḥ śauryāt sarvāṃścikṣepa pārthivān / (6.1) Par.?
manuṣyaṃ na hi mene sa kaṃcit sadṛśam ātmanaḥ // (6.2) Par.?
taṃ kṣipantaṃ surāṃścaiva manuṣyān asurāṃstathā / (7.1) Par.?
gandharvarājo balavāṃstulyanāmābhyayāt tadā / (7.2) Par.?
*tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja / (7.3) Par.?
*nāma vānyat pragṛhṇīṣva yadi yuddhaṃ na dāsyasi / (7.4) Par.?
*tvayāhaṃ yuddham icchāmi tvatsakāśāt tu nāmataḥ / (7.5) Par.?
*āgato 'smi vṛthābhāṣyo na gacchen nāmato mayā / (7.6) Par.?
*ityuktvā garjamānau tau hiraṇyātīram āśritau / (7.7) Par.?
tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha // (7.8) Par.?
tayor balavatostatra gandharvakurumukhyayoḥ / (8.1) Par.?
nadyāstīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ // (8.2) Par.?
tasmin vimarde tumule śastravṛṣṭisamākule / (9.1) Par.?
māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam // (9.2) Par.?
citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam / (10.1) Par.?
antāya kṛtvā gandharvo divam ācakrame tataḥ // (10.2) Par.?
tasmin nṛpatiśārdūle nihate bhūrivarcasi / (11.1) Par.?
bhīṣmaḥ śāṃtanavo rājan pretakāryāṇyakārayat // (11.2) Par.?
vicitravīryaṃ ca tadā bālam aprāptayauvanam / (12.1) Par.?
kururājye mahābāhur abhyaṣiñcad anantaram // (12.2) Par.?
vicitravīryastu tadā bhīṣmasya vacane sthitaḥ / (13.1) Par.?
anvaśāsan mahārāja pitṛpaitāmahaṃ padam // (13.2) Par.?
sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ / (14.1) Par.?
pūjayāmāsa dharmeṇa sa cainaṃ pratyapālayat // (14.2) Par.?
Duration=0.10511898994446 secs.