Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3184
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aurva uvāca / (1.1) Par.?
uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā / (1.2) Par.?
sarvalokavināśāya na sā me vitathā bhavet // (1.3) Par.?
vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe / (2.1) Par.?
anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim // (2.2) Par.?
yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati / (3.1) Par.?
nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum // (3.2) Par.?
aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣitā / (4.1) Par.?
sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ // (4.2) Par.?
aśrauṣam aham ūrustho garbhaśayyāgatastadā / (5.1) Par.?
ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe // (5.2) Par.?
sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ / (6.1) Par.?
ā garbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviśat // (6.2) Par.?
āpūrṇakośāḥ kila me mātaraḥ pitarastathā / (7.1) Par.?
bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam // (7.2) Par.?
tān bhṛgūṇāṃ tadā dārān kaścin nābhyavapadyata / (8.1) Par.?
yadā tadā dadhāreyam ūruṇaikena māṃ śubhā // (8.2) Par.?
pratiṣeddhā hi pāpasya yadā lokeṣu vidyate / (9.1) Par.?
tadā sarveṣu lokeṣu pāpakṛn nopapadyate // (9.2) Par.?
yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit / (10.1) Par.?
tiṣṭhanti bahavo loke tadā pāpeṣu karmasu // (10.2) Par.?
jānann api ca yaḥ pāpaṃ śaktimān na niyacchati / (11.1) Par.?
īśaḥ san so 'pi tenaiva karmaṇā samprayujyate // (11.2) Par.?
rājabhiśceśvaraiścaiva yadi vai pitaro mama / (12.1) Par.?
śaktair na śakitās trātum iṣṭaṃ matveha jīvitam // (12.2) Par.?
ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san / (13.1) Par.?
bhavatāṃ tu vaco nāham alaṃ samativartitum // (13.2) Par.?
mama cāpi bhaved etad īśvarasya sato mahat / (14.1) Par.?
upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam // (14.2) Par.?
yaścāyaṃ manyujo me 'gnir lokān ādātum icchati / (15.1) Par.?
dahed eṣa ca mām eva nigṛhītaḥ svatejasā // (15.2) Par.?
bhavatāṃ ca vijānāmi sarvalokahitepsutām / (16.1) Par.?
tasmād vidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ // (16.2) Par.?
pitara ūcuḥ / (17.1) Par.?
ya eṣa manyujaste 'gnir lokān ādātum icchati / (17.2) Par.?
apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ / (17.3) Par.?
*kuru tāta vaco 'smākaṃ mā lokān hiṃsi cādhunā // (17.4) Par.?
āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat / (18.1) Par.?
tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama // (18.2) Par.?
ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau / (19.1) Par.?
manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ // (19.2) Par.?
evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati / (20.1) Par.?
na caiva sāmarā lokā gamiṣyanti parābhavam // (20.2) Par.?
vasiṣṭha uvāca / (21.1) Par.?
tatastaṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye / (21.2) Par.?
utsasarja sa caivāpa upayuṅkte mahodadhau // (21.3) Par.?
mahaddhayaśiro bhūtvā yat tad vedavido viduḥ / (22.1) Par.?
tam agnim udgiran vaktrāt pibatyāpo mahodadhau // (22.2) Par.?
tasmāt tvam api bhadraṃ te na lokān hantum arhasi / (23.1) Par.?
parāśara parān dharmāñ jānañ jñānavatāṃ vara // (23.2) Par.?
Duration=0.23734998703003 secs.