Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3197
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛṣṭadyumna uvāca / (1.1) Par.?
duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ / (1.2) Par.?
viviṃśatir vikarṇaśca saho duḥśāsanaḥ samaḥ // (1.3) Par.?
yuyutsur vātavegaśca bhīmavegadharastathā / (2.1) Par.?
ugrāyudho balākī ca kanakāyur virocanaḥ // (2.2) Par.?
sukuṇḍalaścitrasenaḥ suvarcāḥ kanakadhvajaḥ / (3.1) Par.?
nandako bāhuśālī ca kuṇḍajo vikaṭastathā / (3.2) Par.?
*vindaścāpyanuvindaśca sajīvī vikalaḥ karī // (3.3) Par.?
ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ / (4.1) Par.?
karṇena sahitā vīrāstvadarthaṃ samupāgatāḥ / (4.2) Par.?
śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ // (4.3) Par.?
śakuniśca balaścaiva vṛṣako 'tha bṛhadbalaḥ / (5.1) Par.?
ete gāndhārarājasya sutāḥ sarve samāgatāḥ // (5.2) Par.?
aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau / (6.1) Par.?
samavetau mahātmānau tvadarthe samalaṃkṛtau // (6.2) Par.?
bṛhanto maṇimāṃścaiva daṇḍadhāraśca vīryavān / (7.1) Par.?
sahadevo jayatseno meghasaṃdhiśca māgadhaḥ // (7.2) Par.?
virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca / (8.1) Par.?
vārdhakṣemiḥ suvarcāśca senābinduśca pārthivaḥ // (8.2) Par.?
abhibhūḥ saha putreṇa sudāmnā ca suvarcasā / (9.1) Par.?
sumitraḥ sukumāraśca vṛkaḥ satyadhṛtistathā // (9.2) Par.?
sūryadhvajo rocamāno nīlaścitrāyudhastathā / (10.1) Par.?
aṃśumāṃścekitānaśca śreṇimāṃśca mahābalaḥ // (10.2) Par.?
samudrasenaputraśca candrasenaḥ pratāpavān / (11.1) Par.?
jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca // (11.2) Par.?
pauṇḍrako vāsudevaśca bhagadattaśca vīryavān / (12.1) Par.?
kaliṅgastāmraliptaśca pattanādhipatistathā // (12.2) Par.?
madrarājastathā śalyaḥ sahaputro mahārathaḥ / (13.1) Par.?
rukmāṅgadena vīreṇa tathā rukmarathena ca // (13.2) Par.?
kauravyaḥ somadattaśca putrāścāsya mahārathāḥ / (14.1) Par.?
samavetāstrayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ // (14.2) Par.?
sudakṣiṇaśca kāmbojo dṛḍhadhanvā ca kauravaḥ / (15.1) Par.?
bṛhadbalaḥ suṣeṇaśca śibir auśīnarastathā / (15.2) Par.?
*paṭaccaranihantā ca kārūṣādhipatistathā / (15.3) Par.?
*pāṇḍyakeralacolendrāstrayastretāgnayo yathā / (15.4) Par.?
*āsaneṣu virājante āśām āgastyam āśritāḥ // (15.5) Par.?
saṃkarṣaṇo vāsudevo raukmiṇeyaśca vīryavān / (16.1) Par.?
sāmbaśca cārudeṣṇaśca sāraṇo 'tha gadastathā // (16.2) Par.?
akrūraḥ sātyakiścaiva uddhavaśca mahābalaḥ / (17.1) Par.?
kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca // (17.2) Par.?
viḍūrathaśca kaṅkaśca samīkaḥ sāramejayaḥ / (18.1) Par.?
*ye cānye yādavāstathā / (18.2) Par.?
*āgatāstava hetośca kṛṣṇe jānīhi satvaram / (18.3) Par.?
*kṛtavarmā ca hārdikyaḥ / (18.4) Par.?
*śaṅkuśca sagaveṣaṇaḥ / (18.5) Par.?
*āśāvaho 'niruddhaśca / (18.6) Par.?
vīro vātapatiścaiva jhillī piṇḍārakastathā / (18.7) Par.?
uśīnaraśca vikrānto vṛṣṇayaste prakīrtitāḥ // (18.8) Par.?
bhagīratho bṛhatkṣatraḥ saindhavaśca jayadrathaḥ / (19.1) Par.?
bṛhadratho bāhlikaśca śrutāyuśca mahārathaḥ // (19.2) Par.?
ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau / (20.1) Par.?
vatsarājaśca dhṛtimān kosalādhipatistathā / (20.2) Par.?
*karṇaśca saha putreṇa vṛṣasenena vīryavān / (20.3) Par.?
*bṛhadbalaśca balavān rājā caivātha durjayaḥ / (20.4) Par.?
*damaghoṣātmajaścaiva śiśupālo mahābalaḥ / (20.5) Par.?
*cedīnām adhipo vīro balavān antakopamaḥ / (20.6) Par.?
*prācyodīcyāḥ pratīcyāśca dākṣiṇātyāḥ kṣitīśvarāḥ / (20.7) Par.?
*śiśupālaśca vikrānto jarāsaṃdhastathaiva ca // (20.8) Par.?
ete cānye ca bahavo nānājanapadeśvarāḥ / (21.1) Par.?
tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi // (21.2) Par.?
ete vetsyanti vikrāntāstvadarthaṃ lakṣyam uttamam / (22.1) Par.?
vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam // (22.2) Par.?
Duration=0.11955618858337 secs.