Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3244
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*vaiśaṃpāyanaḥ / (1.1) Par.?
*duryodhanenaivam uktaḥ karṇena ca viśāṃ pate / (1.2) Par.?
*putraṃ ca sūtaputraṃ ca dhṛtarāṣṭro 'bravīd idam // (1.3) Par.?
dhṛtarāṣṭra uvāca / (2.1) Par.?
aham apyevam evaitaccintayāmi yathā yuvām / (2.2) Par.?
vivektuṃ nāham icchāmi tvākāraṃ viduraṃ prati // (2.3) Par.?
atasteṣāṃ guṇān eva kīrtayāmi viśeṣataḥ / (3.1) Par.?
nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ // (3.2) Par.?
yacca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana / (4.1) Par.?
rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me // (4.2) Par.?
duryodhana uvāca / (5.1) Par.?
adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ / (5.2) Par.?
kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau // (5.3) Par.?
athavā drupado rājā mahadbhir vittasaṃcayaiḥ / (6.1) Par.?
putrāścāsya pralobhyantām amātyāścaiva sarvaśaḥ // (6.2) Par.?
parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram / (7.1) Par.?
atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te // (7.2) Par.?
ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak / (8.1) Par.?
te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ // (8.2) Par.?
athavā kuśalāḥ kecid upāyanipuṇā narāḥ / (9.1) Par.?
itaretarataḥ pārthān bhedayantvanurāgataḥ // (9.2) Par.?
vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat / (10.1) Par.?
athavā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām // (10.2) Par.?
bhīmasenasya vā rājann upāyakuśalair naraiḥ / (11.1) Par.?
mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ / (11.2) Par.?
*tam āśritya hi kaunteyaḥ purā cāsmān na manyate / (11.3) Par.?
*sa hi tīkṣṇaśca śūraśca teṣāṃ caiva parāyaṇam // (11.4) Par.?
tasmiṃstu nihate rājan hatotsāhā hataujasaḥ / (12.1) Par.?
yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ // (12.2) Par.?
ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare / (13.1) Par.?
tam ṛte phalguno yuddhe rādheyasya na pādabhāk // (13.2) Par.?
te jānamānā daurbalyaṃ bhīmasenam ṛte mahat / (14.1) Par.?
asmān balavato jñātvā naśiṣyanty abalīyasaḥ // (14.2) Par.?
ihāgateṣu pārtheṣu nideśavaśavartiṣu / (15.1) Par.?
pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe / (15.2) Par.?
*darpaṃ vidadhatāṃ teṣāṃ kecid atra manasvinaḥ / (15.3) Par.?
*drupadasyātmajā rājaṃste bhindyantāṃ tataḥ paraiḥ // (15.4) Par.?
athavā darśanīyābhiḥ pramadābhir vilobhyatām / (16.1) Par.?
ekaikastatra kaunteyastataḥ kṛṣṇā virajyatām // (16.2) Par.?
preṣyatāṃ vāpi rādheyasteṣām āgamanāya vai / (17.1) Par.?
te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ // (17.2) Par.?
eteṣām abhyupāyānāṃ yaste nirdoṣavān mataḥ / (18.1) Par.?
tasya prayogam ātiṣṭha purā kālo 'tivartate // (18.2) Par.?
yāvaccākṛtaviśvāsā drupade pārthivarṣabhe / (19.1) Par.?
tāvad evādya te śakyā na śakyāstu tataḥ param // (19.2) Par.?
eṣā mama matistāta nigrahāya pravartate / (20.1) Par.?
sādhu vā yadi vāsādhu kiṃ vā rādheya manyase // (20.2) Par.?
Duration=0.1213071346283 secs.