Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram / (1.2) Par.?
roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhiraḥ // (1.3) Par.?
bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham / (2.1) Par.?
bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā // (2.2) Par.?
asau roṣāt pracalito mahānnṛpatisāgaraḥ / (3.1) Par.?
atra yat pratipattavyaṃ tanme brūhi pitāmaha // (3.2) Par.?
yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet / (4.1) Par.?
yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha // (4.2) Par.?
ityuktavati dharmajñe dharmarāje yudhiṣṭhire / (5.1) Par.?
uvācedaṃ vaco bhīṣmastataḥ kurupitāmahaḥ // (5.2) Par.?
mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati / (6.1) Par.?
śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ // (6.2) Par.?
śiva
n.s.m.
pathin
n.s.m.
su
indecl.
∞ 
PPP, n.s.m.
atra
indecl.
mad
i.s.a.
pūrvatara
ac.s.n.
vṛ.
PPP, n.s.m.
root
prasupte hi yathā siṃhe śvānastatra samāgatāḥ / (7.1) Par.?
bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ // (7.2) Par.?
vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ / (8.1) Par.?
∞ siṃha
g.s.m.
svap
PPP, g.s.m.
tathā
indecl.
∞ idam
n.p.m.
→ saṃkrudh (8.2) [acl]
← bhaṣ (8.2) [nsubj (2)]
pramukha
l.s.n.
sthā
PPP, n.p.m.
bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau // (8.2) Par.?
bhaṣ
3. pl., Pre. ind.
root
→ idam (8.1) [nsubj]
tāta
v.s.m.
saṃkrudh
PPP, n.p.m.
← idam (8.1) [acl (1)]
śvan
n.p.m.
siṃha
g.s.m.
saṃnidhi.
l.s.m.
na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ / (9.1) Par.?
tena siṃhīkarotyetānnṛsiṃhaścedipuṃgavaḥ // (9.2) Par.?
pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ / (10.1) Par.?
sarvān sarvātmanā tāta netukāmo yamakṣayam // (10.2) Par.?
nūnam etat samādātuṃ punar icchatyadhokṣajaḥ / (11.1) Par.?
yad asya śiśupālasthaṃ tejastiṣṭhati bhārata // (11.2) Par.?
viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara / (12.1) Par.?
cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām // (12.2) Par.?
ādātuṃ hi naravyāghro yaṃ yam icchatyayaṃ yadā / (13.1) Par.?
tasya viplavate buddhir evaṃ cedipater yathā // (13.2) Par.?
caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ / (14.1) Par.?
prabhavaścaiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira // (14.2) Par.?
iti tasya vacaḥ śrutvā tataścedipatir nṛpaḥ / (15.1) Par.?
bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayāmāsa bhārata // (15.2) Par.?
Duration=0.15191698074341 secs.