Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā / (1.1) Par.?
kākolī ca dvidhā proktā māṣaparṇī tathāpare // (1.2) Par.?
mudgaparṇī ca jīvantī trividhā cātha liṅginī / (2.1) Par.?
kaṭukośātakī caiva kapikacchus tathāpare // (2.2) Par.?
khalatā kaṭutumbī ca devadālī tathā smṛtā / (3.1) Par.?
vandhyākarkoṭakī proktā kaṭutuṇḍy ākhukarṇikā // (3.2) Par.?
dvidhendravāruṇī cātra yavatikteśvarī tathā / (4.1) Par.?
jyotiṣmatī dvidhā caiva dvidhā ca girikarṇikā // (4.2) Par.?
moraṭaś cātha ced indīvarā vastāntrikā ca sā / (5.1) Par.?
somavallī tathā vatsādanī gopālakarkaṭī // (5.2) Par.?
kākatuṇḍī dvidhā cātha guñjā dvir vṛddhadāru ca / (6.1) Par.?
kaivartī tāmravallī ca kāṇḍīrī cātha jantukā // (6.2) Par.?
amlaparṇī tathā śaṅkhapuṣpī cāvartakī tathā / (7.1) Par.?
karṇasphoṭā tathā kaṭvī latā caivāmṛtasravā / (7.2) Par.?
putradā ca palāśī ca vijñeyātra navābhidhā // (7.3) Par.?
sumatibhir ittham anuktā boddhavyā vīrudhaḥ kramād etāḥ / (8.1) Par.?
asmin vīrudvarge nāmnā ca guṇaiś ca kīrtyante // (8.2) Par.?
ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām / (9.1) Par.?
sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye // (9.2) Par.?
tasmād iha na yatroktā nāmnām aṅkādinirmitiḥ / (10.1) Par.?
tatra tatrāṣṭasaṃkhyaiva jñeyā sarvatra sūribhiḥ // (10.2) Par.?
yady api kvāpi naṣṭāṅkasaṃkhyāniyatir īkṣyate / (11.1) Par.?
tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām // (11.2) Par.?
dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ / (12.1) Par.?
tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate // (12.2) Par.?
Guḍūcī
jñeyā guḍūcy amṛtavally amṛtā jvarāriḥ śyāmā varā surakṛtā madhuparṇikā ca / (13.1) Par.?
chinnodbhavāmṛtalatā ca rasāyanī ca chinnā ca somalatikāmṛtasambhavā ca // (13.2) Par.?
vatsādanī chinnaruhā viśalyā bhiṣakpriyā kuṇḍalinī vayaḥsthā / (14.1) Par.?
jīvantikā nāgakumārikā ca syāc chadmikā saiva ca caṇḍahāsā // (14.2) Par.?
piṇḍaguḍūcī
anyā kandodbhavā kandāmṛtā piṇḍaguḍūcikā / (15) Par.?
bahucchinnā bahuruhā piṇḍāluḥ kandarohiṇī // (15.1) Par.?
pūrvā vārdhikarāhvā syād uttarā lokasaṃjñikā / (16.1) Par.?
guḍūcyor ubhayor ittham ekatriṃśad ihābhidhāḥ // (16.2) Par.?
jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca / (17.1) Par.?
dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca // (17.2) Par.?
kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī // (18.1) Par.?
mūrvā
mūrvā divyalatā mirā madhurasā devī triparṇī madhuśreṇī bhinnadalāmarī madhumatī tiktā pṛthakparṇikā / (19.1) Par.?
gokarṇī laghuparṇikā ca dahanī tejasvinī moraṭā devaśreṇīmadhūlikāmadhudalāḥ syuḥ pīlunī raktalā // (19.2) Par.?
sukhoṣitā snigdhaparṇī pīluparṇī madhusravā / (20.1) Par.?
jvalanī gopavallī cety aṣṭaviṃśatisaṃjñakāḥ // (20.2) Par.?
mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt / (21.1) Par.?
vamipramehakuṣṭhādiviṣamajvarahāriṇī // (21.2) Par.?
Paṭola
syāt paṭolaḥ kaṭuphalaḥ kulakaḥ karkaśacchadaḥ / (22.1) Par.?
rājanāmāmṛtaphalaḥ pāṇḍuḥ pāṇḍuphalo mataḥ // (22.2) Par.?
bījagarbho nāgaphalaḥ kuṣṭhāriḥ kāsamardanaḥ / (23.1) Par.?
pañcarājiphalo jyotsnī kuṣṭhaghnaḥ ṣoḍaśāhvayaḥ // (23.2) Par.?
paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit / (24.1) Par.?
kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ // (24.2) Par.?
kākolī
kākolī madhurā kākī kālikā vāyasolikā / (25.1) Par.?
kṣīrā ca dhvāṅkṣikā vīrā śuklā dhīrā ca medurā // (25.2) Par.?
dhvāṅkṣolī svādumāṃsī ca vayaḥsthā caiva jīvinī / (26.1) Par.?
ity eṣā khalu kākolī jñeyā pañcadaśāhvayā // (26.2) Par.?
kākolī madhurā snigdhā kṣayapittānilārtinut / (27.1) Par.?
raktadāhajvaraghnī ca kaphaśukravivardhanī // (27.2) Par.?
dvitīyā kṣīrakākolī kṣīraśuklā payasvinī / (28.1) Par.?
payasyā kṣīramadhurā vīrā kṣīraviṣāṇikā // (28.2) Par.?
jīvavallī jīvaśuklā syād ity eṣā navāhvayā / (29.1) Par.?
rasavīryavipākeṣu kākolyā sadṛśī ca sā // (29.2) Par.?
māṣaparṇī
māṣaparṇī tu kāmbojī kṛṣṇavṛntā mahāsahā / (30.1) Par.?
ārdramāṣā māṃsamāṣā maṅgalyā hayapucchikā // (30.2) Par.?
haṃsamāṣāśvapucchā ca pāṇḍurā māṣapattrikā / (31.1) Par.?
kalyāṇī vajramūlī ca śāliparṇī visāriṇī // (31.2) Par.?
ātmodbhavā bahuphalā svayambhūḥ sulabhā ghanā / (32.1) Par.?
ity eṣā māṣaparṇī syād ekaviṃśatināmakā // (32.2) Par.?
māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā / (33.1) Par.?
śukravṛddhikarī balyā śītalā puṣṭivardhinī // (33.2) Par.?
mudgaparṇī
mudgaparṇī kṣudrasahā śimbī mārjāragandhikā / (34.1) Par.?
vanajā riṅgiṇī hrasvā sūryaparṇī kuraṅgikā // (34.2) Par.?
kāṃsikā kākamudgā ca vanamudgā vanodbhavā / (35.1) Par.?
araṇyamudgā vanyeti jñeyā pañcadaśāhvayā // (35.2) Par.?
mudgaparṇī himā kāsavātaraktakṣayāpahā / (36.1) Par.?
pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt // (36.2) Par.?
jīvantī
jīvantī syāj jīvanī jīvanīyā jīvā jīvyā jīvadā jīvadātrī / (37.1) Par.?
śākaśreṣṭhā jīvabhadrā ca bhadrā maṅgalyā ca kṣudrajīvā yaśasyā // (37.2) Par.?
śṛṅgāṭī jīvapṛṣṭhā ca kāñjikā śaśaśimbikā / (38.1) Par.?
supiṅgaleti jīvantī jñeyā cāṣṭādaśābhidhā // (38.2) Par.?
jīvantī madhurā śītā raktapittānilāpahā / (39.1) Par.?
kṣayadāhajvarān hanti kaphavīryavivardhanī // (39.2) Par.?
bṛhajjīvantī
jīvanty anyā bṛhatpūrvā putrabhadrā priyaṃkarī / (40.1) Par.?
madhurā jīvapṛṣṭhā ca bṛhajjīvā yaśaskarī // (40.2) Par.?
evam eva bṛhatpūrvā rasavīryabalānvitā / (41.1) Par.?
bhūtavidrāvaṇī jñeyā vegād rasaniyāmikā // (41.2) Par.?
hemā
hemā hemavatī saumyā tṛṇagranthir himāśrayā / (42.1) Par.?
svarṇaparṇī sujīvantī svarṇajīvā suvarṇikā // (42.2) Par.?
hemapuṣpī svarṇalatā svarṇajīvantikā ca sā / (43.1) Par.?
hemavallī hemalatā nāmāny asyāś caturdaśa // (43.2) Par.?
svarṇajīvantikā vṛṣyā cakṣuṣyā madhurā tathā / (44.1) Par.?
śiśirā vātapittāsṛgdāhajid balavardhanī // (44.2) Par.?
liṅginī
liṅginī bahupattrā syād īśvarī śaivamallikā / (45.1) Par.?
svayambhūr liṅgasambhūtā liṅgī citraphalāmṛtā // (45.2) Par.?
paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā / (46.1) Par.?
śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā // (46.2) Par.?
liṅginī kaṭur uṣṇā ca durgandhā ca rasāyanī / (47.1) Par.?
sarvasiddhikarī divyā vaśyā rasaniyāminī // (47.2) Par.?
kośātakī
koṣātakī kṛtacchidrā jālinī kṛtavedhanā / (48.1) Par.?
kṣveḍā sutiktā ghaṇṭālī mṛdaṅgaphalinī tathā // (48.2) Par.?
kośātakī tu śiśirā kaṭukālpakaṣāyakā / (49.1) Par.?
pittavātakaphaghnī ca malādhmānaviśodhinī // (49.2) Par.?
kapikacchu
kapikacchur ātmaguptā svayaṃguptā maharṣabhī / (50.1) Par.?
lāṅgūlī kuṇḍalī caṇḍā markaṭī durabhigrahā // (50.2) Par.?
kapiromaphalā guptā duḥsparśā kacchurā jayā / (51.1) Par.?
prāvṛṣeṇyā śūkaśimbī badarī gurur ārṣabhī // (51.2) Par.?
śimbī varāhikā tīkṣṇā romālur vanaśūkarī / (52.1) Par.?
kīśaromā romavallī syāt ṣaḍviṃśatināmakā // (52.2) Par.?
kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā / (53.1) Par.?
śītapittāsrahantrī ca vikṛtā vraṇanāśinī // (53.2) Par.?
khavallī
khavally ākāśavallī syād asparśā vyomavallikā / (54.1) Par.?
ākāśanāmapūrvā sā vallīparyāyagā smṛtā // (54.2) Par.?
ākāśavallī kaṭukā madhurā pittanāśinī / (55.1) Par.?
vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā // (55.2) Par.?
kaṭutumbī
kaṭutumbī kaṭuphalā tumbinī kaṭutumbinī / (56.1) Par.?
bṛhatphalā rājaputrī tiktabījā ca tumbikā // (56.2) Par.?
kaṭutumbī kaṭus tīkṣṇā vāntikṛt śvāsavātajit / (57.1) Par.?
kāsaghnī śodhanī śophavraṇaviṣāpahā // (57.2) Par.?
jīmūtaka
jīmūtakaḥ kaṇṭaphalā garāgarī veṇī sahā krośaphalā ca kaṭphalā / (58.1) Par.?
ghorā kadambā viṣahā ca karkaṭī syād devadālī khalu sāramūṣikā // (58.2) Par.?
vṛttakośā viṣaghnī ca dālī lomaśapattrikā / (59.1) Par.?
turaṅgikā ca tarkārī nāmnām ekonaviṃśatiḥ // (59.2) Par.?
devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā / (60.1) Par.?
durnāmaśvāsakāsaghnī kāmalābhūtanāśanī // (60.2) Par.?
vandhyākarkoṭakī
vandhyā devī vandhyakarkoṭakā syān nāgārātir nāgahantrī manojñā / (61.1) Par.?
pathyā divyā putradātrī sukandā śrīkandā sā kandavallīśvarī ca // (61.2) Par.?
sugandhā sarpadamanī viṣakaṇṭakinī varā / (62.1) Par.?
kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ // (62.2) Par.?
vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā / (63.1) Par.?
sthāvarādiviṣaghnī ca śasyate sā rasāyane // (63.2) Par.?
tiktatuṇḍī
tiktatuṇḍī tu tiktākhyā kaṭukā kaṭutuṇḍikā / (64.1) Par.?
bimbī ca kaṭutiktādituṇḍīparyāyagā ca sā // (64.2) Par.?
kaṭutuṇḍī kaṭus tiktā kaphavāntiviṣāpahā / (65.1) Par.?
arocakāsrapittaghnī sadā pathyā ca rocanī // (65.2) Par.?
ākhukarṇī
syād ākhukarṇī kṛṣikā dravantī citrā sukarṇondurukarṇikā ca / (66.1) Par.?
nyagrodhikā mūṣikanāgakarṇī syād vṛścikarṇī bahukarṇikā ca // (66.2) Par.?
mātā bhūmicarī caṇḍā śambarī bahupādikā / (67.1) Par.?
pratyakśreṇī vṛṣā caiva putraśreṇy adribhūhvayā // (67.2) Par.?
ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā / (68.1) Par.?
ānāhajvaraśūlārtināśinī pācanī parā // (68.2) Par.?
indravāruṇī
aindrīndravāruṇy aruṇā mṛgādanī gavādanī kṣudrasahendracirbhiṭā / (69.1) Par.?
sūryā viṣaghnī guṇakarṇikāmarā mātā suvarṇā suphalā ca tārakā // (69.2) Par.?
vṛṣabhākṣī gavākṣī ca pītapuṣpīndravallarī / (70.1) Par.?
hemapuṣpī kṣudraphalā vāruṇī bālakapriyā // (70.2) Par.?
raktervārur viṣalatā śakravallī viṣāpahā / (71.1) Par.?
amṛtā viṣavallī ca jñeyonatriṃśadāhvayā // (71.2) Par.?
indravāruṇikā tiktā kaṭuśītā ca rocanī / (72.1) Par.?
gulmapittodaraśleṣmakrimikuṣṭhajvarāpahā // (72.2) Par.?
mahendravāruṇī
mahendravāruṇī ramyā citravallī mahāphalā / (73.1) Par.?
sā māhendrī citraphalā trapusī trapusā ca sā // (73.2) Par.?
ātmarakṣā viśālā ca dīrghavallī bṛhatphalā / (74.1) Par.?
syād bṛhadvāruṇī saumyā nāmāny asyāś caturdaśa // (74.2) Par.?
mahendravāruṇī jñeyā pūrvoktaguṇabhāginī / (75.1) Par.?
rase vīrye vipāke ca kiṃcid eṣā guṇādhikā // (75.2) Par.?
yavatiktā
yavatiktā mahātiktā dṛḍhapādā visarpiṇī / (76.1) Par.?
nākulī netramīlā ca śaṅkhinī patrataṇḍulī // (76.2) Par.?
taṇḍulī cākṣapīḍā ca sūkṣmapuṣpī yaśasvinī / (77.1) Par.?
māheśvarī tiktayavā yāvī tikteti ṣoḍaśa // (77.2) Par.?
yavatiktā satiktāmlā dīpanī rucitatparā / (78.1) Par.?
krimikuṣṭhaviṣaghny āmadoṣaghnī recanī ca sā // (78.2) Par.?
raudrī
raudrī jaṭā rudrajaṭā ca rudrā saumyā sugandhā suhatā ghanā ca / (79.1) Par.?
syād īśvarī rudralatā supattrā sugandhapatrā surabhiḥ śivāhvā // (79.2) Par.?
pattravallī jaṭāvallī rudrāṇī netrapuṣkarā / (80.1) Par.?
mahājaṭā jaṭārudrā nāmnāṃ viṃśatir īritā // (80.2) Par.?
jaṭā kaṭurasā śvāsakāsahṛdroganāśinī / (81.1) Par.?
vidrāviṇī caiva rakṣasāṃ ca nibarhiṇī // (81.2) Par.?
jyotiṣmatī
jyotiṣmatī svarṇalatānalaprabhā jyotirlatā sā kaṭabhī supiṅgalā / (82.1) Par.?
dīptā ca medhyā matido ca durjarā sarasvatī syād amṛtārkasaṃkhyayā // (82.2) Par.?
tejovatī bahurasā kanakaprabhānyā tīkṣṇā suvarṇanakulī lavaṇāgnidīptā / (83.1) Par.?
tejasvinī suralatāgniphalāgnigarbhā syāt kaṅgaṇī tad anu śailasutā sutailā // (83.2) Par.?
suvegā vāyasī tīvrā kākāṇḍī vāyasādanī / (84.1) Par.?
gīrlatā śrīphalī saumyā brāhmī lavaṇakiṃśukā // (84.2) Par.?
pārāvatapadī pītā pītatailā yaśasvinī / (85.1) Par.?
medhyā medhāvinī dhīrā syād ekatriṃśadāhvayā // (85.2) Par.?
jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca / (86.1) Par.?
dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā // (86.2) Par.?
aśvakṣurā
aśvakṣurādrikarṇī ca kaṭabhī dadhipuṣpikā / (87.1) Par.?
gardabhī sitapuṣpī ca śvetaspandāparājitā // (87.2) Par.?
śvetā bhadrā supuṣpī ca viṣahantrī trir ekadhā / (88.1) Par.?
nāgaparyāyakarṇī syād aśvāhvādikṣurī smṛtā // (88.2) Par.?
girikarṇī himā tiktā pittopadravanāśinī / (89.1) Par.?
cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // (89.2) Par.?
nīlapuṣpī
nīlapuṣpī mahānīlā syān nīlā girikarṇikā / (90.1) Par.?
gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā // (90.2) Par.?
nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / (91.1) Par.?
vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca // (91.2) Par.?
moraṭa
moraṭaḥ kīrṇapuṣpaś ca pīlupattro madhusravaḥ / (92.1) Par.?
ghanamūlo dīrghamūlaḥ puruṣaḥ kṣīramoraṭaḥ // (92.2) Par.?
moraṭaḥ kṣīrabahulo madhuraḥ sakaṣāyakaḥ / (93.1) Par.?
pittadāhajvarān hanti vṛṣyo balavivardhanaḥ // (93.2) Par.?
indīvarā
indīvarā yugmaphalā dīrghavṛttottamāraṇī / (94.1) Par.?
puṣpamañjarikā droṇī karambhā nalikā ca sā // (94.2) Par.?
indīvarā kaṭuḥ śītā pittaśleṣmāpahārikā / (95.1) Par.?
cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā // (95.2) Par.?
vastāntrī
vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / (96.1) Par.?
ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // (96.2) Par.?
vastāntrī syāt kaṭurasā kāsadoṣavināśinī / (97.1) Par.?
bījadā garbhajananī kīrtitā bhiṣaguttamaiḥ // (97.2) Par.?
somavallī
somavallī mahāgulmā yajñaśreṣṭhā dhanurlatā / (98.1) Par.?
somārhā gulmavallī ca yajñavallī dvijapriyā / (98.2) Par.?
somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā // (98.3) Par.?
somavallī kaṭuḥ śītā madhurā pittadāhanut / (99.1) Par.?
tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī // (99.2) Par.?
saumyā
saumyā mahiṣavallī ca pratisomāntravallikā / (100.1) Par.?
apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā / (100.2) Par.?
rasavīryavipāke ca somavallīsamā smṛtā // (100.3) Par.?
vatsādanī
vatsādanī somavallī vikrāntā mecakābhidhā / (101.1) Par.?
pātālagaruḍī tārkṣī sauparṇī gāruḍī tathā // (101.2) Par.?
vāsanī dīrghakāṇḍā ca dṛḍhakāṇḍā mahābalā / (102.1) Par.?
dīrghavallī dṛḍhalatā nāmāny asyāś caturdaśa // (102.2) Par.?
vatsādanī tu madhurā pittadāhāsradoṣanut / (103.1) Par.?
vṛṣyā saṃtarpaṇī rucyā viṣadoṣavināśinī // (103.2) Par.?
gopālakarkaṭī
gopālakarkaṭī vanyā gopakarkaṭikā tathā / (104.1) Par.?
kṣudrervāruḥ kṣudraphalā gopālī kṣudracirbhaṭā // (104.2) Par.?
gopālakarkaṭī śītā madhurā pittanāśanī / (105.1) Par.?
mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī // (105.2) Par.?
kākanāsā
kākanāsā dhvāṅkṣanāsā kākatuṇḍā ca vāyasī / (106.1) Par.?
suraṅgī taskarasnāyur dhvāṅkṣatuṇḍā sunāsikā // (106.2) Par.?
vāyasāhvā dhvāṅkṣanakhī kākākṣā dhvāṅkṣanāsikā / (107.1) Par.?
kākaprāṇā ca vijñeyā nāmāny asyās trayodaśa // (107.2) Par.?
kākanāsā tu madhurā śiśirā pittahāriṇī / (108.1) Par.?
rasāyanī dārḍhyakarī viśeṣāt palitāpahā // (108.2) Par.?
kākādanī
kākādanī kākapīluḥ kākaśimbī ca raktalā / (109.1) Par.?
dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // (109.2) Par.?
kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā / (110.1) Par.?
dhvāṅkṣadantīti vijñeyās tisraś ca daśa cābhidhāḥ // (110.2) Par.?
kākādanī kaṭūṣṇā ca tiktā divyarasāyanī / (111.1) Par.?
vātadoṣaharā rucyā palitastambhinī parā // (111.2) Par.?
guñjā
guñjā cūḍāmaṇiḥ saumyā śikhaṇḍī kṛṣṇalāruṇā / (112.1) Par.?
tāmrikā śītapākī syād uccaṭā kṛṣṇacūḍikā // (112.2) Par.?
raktā ca raktikā caiva kāmbhojī bhillibhūṣaṇā / (113.1) Par.?
vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā // (113.2) Par.?
guñjā::śvetakāmbhojī
dvitīyā śvetakāmbhojī śvetaguñjā bhiriṇṭikā / (114.1) Par.?
kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // (114.2) Par.?
guñjādvayaṃ tu tiktoṣṇaṃ bījaṃ vāntikarī śiphā / (115.1) Par.?
śūlaghnaṃ viṣakṛt pattraṃ vaśye śvetaṃ ca śasyate // (115.2) Par.?
vṛddhadāruka
vṛddhadāruka āvegī juṅgako dīrghabālukaḥ / (116.1) Par.?
vṛddhaḥ koṭarapuṣpī syād ajāntrī chāgalāntrikā // (116.2) Par.?
jīrṇadāru dvitīyā syāj jīrṇā phañjī supuṣpikā / (117.1) Par.?
ajarā sūkṣmapattrā ca vijñeyā ca ṣaḍāhvayā // (117.2) Par.?
vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt / (118.1) Par.?
balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam // (118.2) Par.?
kaivartikā
kaivartikā suraṅgā ca latā vallī drumāruhā / (119.1) Par.?
riṅgiṇī vastraraṅgā ca bhagā cety aṣṭadhābhidhā // (119.2) Par.?
kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī / (120.1) Par.?
kāsaśvāsaharā caiva saiva mandāgnidoṣanut // (120.2) Par.?
tālī
tālī tamālī tāmrā ca tāmravallī tamālikā / (121.1) Par.?
sūkṣmavallī sulomā ca śodhanī tālikā nava // (121.2) Par.?
tāmravallī kaṣāyā syāt kaphadoṣavināśanī / (122.1) Par.?
mukhakaṇṭhotthadoṣaghnī śleṣmaśuddhikarī parā // (122.2) Par.?
kaṇḍīra
kāṇḍīraḥ kāṇḍakaṭuko nāsāsaṃvedanaḥ paṭuḥ / (123.1) Par.?
ugrakāṇḍas toyavallī kāravallī sukāṇḍakaḥ // (123.2) Par.?
kāṇḍīraḥ kaṭutiktoṣṇaḥ saro duṣṭavraṇārtinut / (124.1) Par.?
lūtāgulmodaraplīhaśūlamandāgnināśanaḥ // (124.2) Par.?
jantukā
jantukā jantukārī ca jananī cakravartinī / (125.1) Par.?
tiryakphalā niśāndhā ca bahupattrā supattrikā // (125.2) Par.?
rājakṛṣṇā janeṣṭā ca kapikacchuphalopamā / (126.1) Par.?
rañjanī sūkṣmavallī ca bhramarī kṛṣṇavallikā // (126.2) Par.?
vijjullikā vṛkṣaruhā granthiparṇī suvallikā / (127.1) Par.?
taruvallī dīrghaphalā ekaviṃśatisaṃjñakā // (127.2) Par.?
jantukā śiśirā tiktā raktapittakaphāpahā / (128.1) Par.?
dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā // (128.2) Par.?
atyamlaparṇī
atyamlaparṇī tīkṣṇā ca kaṇḍulā vallisūraṇā / (129.1) Par.?
vallī karavaḍādiś ca vanasthāraṇyavāsinī // (129.2) Par.?
atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśanī / (130.1) Par.?
vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // (130.2) Par.?
śaṅkhapuṣpī:: synonyms
śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / (131.1) Par.?
sitapuṣpī kambupuṣpī medhyā vanavilāsinī // (131.2) Par.?
ciriṇṭī śaṅkhakusumā bhūlagnā śaṅkhamālinī / (132.1) Par.?
ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ // (132.2) Par.?
śaṅkhapuṣpī:: medic. properties
śaṅkhapuṣpī himā tiktā medhākṛt svarakāriṇī / (133.1) Par.?
grahabhūtādidoṣaghnī vaśīkaraṇasiddhidā // (133.2) Par.?
vartakī
vartakī tindukinī vibhāṇḍī viṣāṇikā raṅgalatā manojñā / (134.1) Par.?
sā raktapuṣpī mahādijālī sā pītakīlāpi ca carmaraṅgā // (134.2) Par.?
vāmāvartā ca saṃyuktā bhūsaṃkhyā śaśisaṃyutā / (135.1) Par.?
āvartakī kaṣāyāmlā śītalā pittahāriṇī // (135.2) Par.?
karṇasphoṭā
karṇasphoṭā śrutisphoṭā tripuṭā kṛṣṇataṇḍulā / (136.1) Par.?
citraparṇī sphoṭalatā candrikā cārdhacandrikā // (136.2) Par.?
karṇasphoṭā kaṭus tiktā himā sarvaviṣāpahā / (137.1) Par.?
grahabhūtādidoṣaghnī sarvavyādhivināśinī // (137.2) Par.?
kaṭvī
kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / (138.1) Par.?
suvallī ca mahāvallī paśumohanikā kaṭuḥ // (138.2) Par.?
kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī / (139.1) Par.?
nānājvaraharā rucyā rājayakṣmanivāriṇī // (139.2) Par.?
amṛtasravā
jñeyāmṛtasravā vṛttāruhākhyā toyavallikā / (140.1) Par.?
ghanavallī sitalatā nāmabhiḥ śarasaṃmitā // (140.2) Par.?
uktāmṛtasravā pathyā īṣat tiktā rasāyanī / (141.1) Par.?
viṣaghnī vraṇakuṣṭhādīn kāmalāṃ śvayathuṃ jayet // (141.2) Par.?
putradātrī
putradātrī tu vātārir bhramarī śvetapuṣpikā / (142.1) Par.?
vṛttapattrātigandhālur vaiśijātā suvallarī // (142.2) Par.?
putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / (143.1) Par.?
surabhiḥ sarvadā pathyā vandhyādoṣavināśanī // (143.2) Par.?
palāśī
palāśī pattravallī parṇavallī palāśikā / (144.1) Par.?
khuraparṇī suparṇī ca dīrghavallī viṣādanī // (144.2) Par.?
amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / (145.1) Par.?
amlātakī kāñjikā ca syāc caturdaśadhābhidhā // (145.2) Par.?
palāśī laghuramyā ca mukhadoṣavināśanī / (146.1) Par.?
arocakaharā pathyā pittakopakarī ca sā // (146.2) Par.?
iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam / (147.1) Par.?
sulalitapadasargaṃ varganāmnā ca vaidyaḥ sadasi bahuvilāsaṃ vyāsavad vyātanotu // (147.2) Par.?
dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ / (148.1) Par.?
tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ // (148.2) Par.?
prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva / (149.1) Par.?
tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ // (149.2) Par.?
Duration=2.0811059474945 secs.