Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram / (1.2) Par.?
uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ // (1.3) Par.?
upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira / (2.1) Par.?
ehi pāṇḍava dīvyeti pitā tvām āha bhārata // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
dhātur niyogād bhūtāni prāpnuvanti śubhāśubham / (3.2) Par.?
na nivṛttistayor asti devitavyaṃ punar yadi // (3.3) Par.?
akṣadyūte samāhvānaṃ niyogāt sthavirasya ca / (4.1) Par.?
jānann api kṣayakaraṃ nātikramitum utsahe // (4.2) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
iti bruvannivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ / (5.2) Par.?
jānaṃśca śakuner māyāṃ pārtho dyūtam iyāt punaḥ // (5.3) Par.?
viviśuste sabhāṃ tāṃ tu punar eva mahārathāḥ / (6.1) Par.?
vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ // (6.2) Par.?
yathopajoṣam āsīnāḥ punardyūtapravṛttaye / (7.1) Par.?
sarvalokavināśāya daivenopanipīḍitāḥ // (7.2) Par.?
śakunir uvāca / (8.1) Par.?
amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat / (8.2) Par.?
mahādhanaṃ glahaṃ tvekaṃ śṛṇu me bharatarṣabha // (8.3) Par.?
vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ / (9.1) Par.?
praviśema mahāraṇyaṃ rauravājinavāsasaḥ // (9.2) Par.?
trayodaśaṃ ca sajane ajñātāḥ parivatsaram / (10.1) Par.?
jñātāśca punar anyāni vane varṣāṇi dvādaśa // (10.2) Par.?
asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa / (11.1) Par.?
vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ // (11.2) Par.?
trayodaśe ca nirvṛtte punar eva yathocitam / (12.1) Par.?
svarājyaṃ pratipattavyam itarair atha vetaraiḥ // (12.2) Par.?
anena vyavasāyena sahāsmābhir yudhiṣṭhira / (13.1) Par.?
akṣān uptvā punardyūtam ehi dīvyasva bhārata // (13.2) Par.?
sabhāsada ūcuḥ / (14.1) Par.?
aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam / (14.2) Par.?
buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ // (14.3) Par.?
vaiśaṃpāyana uvāca / (15.1) Par.?
janapravādān subahūn iti śṛṇvannarādhipaḥ / (15.2) Par.?
hriyā ca dharmasaṅgācca pārtho dyūtam iyāt punaḥ // (15.3) Par.?
jānann api mahābuddhiḥ punardyūtam avartayat / (16.1) Par.?
apyayaṃ na vināśaḥ syāt kurūṇām iti cintayan // (16.2) Par.?
yudhiṣṭhira uvāca / (17.1) Par.?
kathaṃ vai madvidho rājā svadharmam anupālayan / (17.2) Par.?
āhūto vinivarteta dīvyāmi śakune tvayā // (17.3) Par.?
śakunir uvāca / (18.1) Par.?
gavāśvaṃ bahudhenūkam aparyantam ajāvikam / (18.2) Par.?
gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ // (18.3) Par.?
eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ / (19.1) Par.?
yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ // (19.2) Par.?
anena vyavasāyena dīvyāma bharatarṣabha / (20.1) Par.?
samutkṣepeṇa caikena vanavāsāya bhārata // (20.2) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ / (21.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (21.3) Par.?
Duration=0.09686017036438 secs.