Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Surabhī, the wishing cow, children

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2463
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bhagavan nāham apy etad rocaye dyūtasaṃstavam / (1.2) Par.?
manye tad vidhinākramya kārito 'smīti vai mune // (1.3) Par.?
naitad rocayate bhīṣmo na droṇo viduro na ca / (2.1) Par.?
gāndhārī necchati dyūtaṃ tacca mohāt pravartitam // (2.2) Par.?
parityaktuṃ na śaknomi duryodhanam acetanam / (3.1) Par.?
putrasnehena bhagavañjānann api yatavrata // (3.2) Par.?
vyāsa uvāca / (4.1) Par.?
vaicitravīrya nṛpate satyam āha yathā bhavān / (4.2) Par.?
dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrānna vidyate // (4.3) Par.?
indro 'py aśrunipātena surabhyā pratibodhitaḥ / (5.1) Par.?
anyaiḥ samṛddhair apy arthair na sutād vidyate param // (5.2) Par.?
atra te vartayiṣyāmi mahad ākhyānam uttamam / (6.1) Par.?
surabhyāś caiva saṃvādam indrasya ca viśāṃ pate // (6.2) Par.?
triviṣṭapagatā rājan surabhiḥ prārudat kila / (7.1) Par.?
gavāṃ mātā purā tāta tām indro 'nvakṛpāyata // (7.2) Par.?
indra uvāca / (8.1) Par.?
kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām / (8.2) Par.?
mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati // (8.3) Par.?
surabhir uvāca / (9.1) Par.?
vinipāto na vaḥ kaścid dṛśyate tridaśādhipa / (9.2) Par.?
ahaṃ tu putraṃ śocāmi tena rodimi kauśika // (9.3) Par.?
paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam / (10.1) Par.?
pratodenābhinighnantaṃ lāṅgalena nipīḍitam // (10.2) Par.?
etaṃ dṛṣṭvā bhṛśaṃ śrāntaṃ vadhyamānaṃ surādhipa / (11.1) Par.?
kṛpāviṣṭāsmi devendra manaś codvijate mama // (11.2) Par.?
ekas tatra balopeto dhuram udvahate 'dhikām / (12.1) Par.?
aparo 'lpabalaprāṇaḥ kṛśo dhamanisaṃtataḥ / (12.2) Par.?
kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava // (12.3) Par.?
vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ / (13.1) Par.?
naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava // (13.2) Par.?
tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā / (14.1) Par.?
aśrūṇyāvartayantī ca netrābhyāṃ karuṇāyatī // (14.2) Par.?
indra uvāca / (15.1) Par.?
tava putrasahasreṣu pīḍyamāneṣu śobhane / (15.2) Par.?
kiṃ kṛpāyitam astyatra putra eko 'tra pīḍyate // (15.3) Par.?
surabhir uvāca / (16.1) Par.?
yadi putrasahasraṃ me sarvatra samam eva me / (16.2) Par.?
dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā // (16.3) Par.?
vyāsa uvāca / (17.1) Par.?
tad indraḥ surabhīvākyaṃ niśamya bhṛśavismitaḥ / (17.2) Par.?
jīvitenāpi kauravya mene 'bhyadhikam ātmajam // (17.3) Par.?
pravavarṣa ca tatraiva sahasā toyam ulbaṇam / (18.1) Par.?
karṣakasyācaranvighnaṃ bhagavān pākaśāsanaḥ // (18.2) Par.?
tad yathā surabhiḥ prāha samam evāstu te tathā / (19.1) Par.?
suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā // (19.2) Par.?
yādṛśo me sutaḥ pāṇḍus tādṛśo me 'si putraka / (20.1) Par.?
viduraś ca mahāprājñaḥ snehād etad bravīmyaham // (20.2) Par.?
cirāya tava putrāṇāṃ śatam ekaś ca pārthiva / (21.1) Par.?
pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ // (21.2) Par.?
kathaṃ jīveyur atyantaṃ kathaṃ vardheyur ity api / (22.1) Par.?
iti dīneṣu pārtheṣu mano me paritapyate // (22.2) Par.?
yadi pārthiva kauravyāñjīvamānān ihecchasi / (23.1) Par.?
duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ // (23.2) Par.?
Duration=0.092361927032471 secs.