Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ / (1.2) Par.?
yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ // (1.3) Par.?
tataḥ śataghnīś ca mahāgadāś ca dīptāṃś ca śūlān musalān asīṃś ca / (2.1) Par.?
cikṣepa roṣānmayi mandabuddhiḥ śālvo mahārāja jayābhikāṅkṣī // (2.2) Par.?
tān āśugair āpatato 'ham āśu nivārya tūrṇaṃ khagamān kha eva / (3.1) Par.?
dvidhā tridhā cāchinamāśu muktais tato 'ntarikṣe ninado babhūva // (3.2) Par.?
tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām / (4.1) Par.?
dārukaṃ vājinaś caiva rathaṃ ca samavākirat // (4.2) Par.?
tato mām abravīd vīra dāruko vihvalanniva / (5.1) Par.?
sthātavyam iti tiṣṭhāmi śālvabāṇaprapīḍitaḥ // (5.2) Par.?
iti tasya niśamyāhaṃ sāratheḥ karuṇaṃ vacaḥ / (6.1) Par.?
avekṣamāṇo yantāram apaśyaṃ śarapīḍitam // (6.2) Par.?
na tasyorasi no mūrdhni na kāye na bhujadvaye / (7.1) Par.?
antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ // (7.2) Par.?
sa tu bāṇavarotpīḍād visravatyasṛg ulbaṇam / (8.1) Par.?
abhivṛṣṭo yathā meghair girir gairikadhātumān // (8.2) Par.?
abhīṣuhastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe / (9.1) Par.?
astambhayaṃ mahābāho śālvabāṇaprapīḍitam // (9.2) Par.?
atha māṃ puruṣaḥ kaścid dvārakānilayo 'bravīt / (10.1) Par.?
tvarito ratham abhyetya sauhṛdād iva bhārata // (10.2) Par.?
āhukasya vaco vīra tasyaiva paricārakaḥ / (11.1) Par.?
viṣaṇṇaḥ sannakaṇṭho vai tannibodha yudhiṣṭhira // (11.2) Par.?
dvārakādhipatir vīra āha tvām āhuko vacaḥ / (12.1) Par.?
keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt // (12.2) Par.?
upayātvādya śālvena dvārakāṃ vṛṣṇinandana / (13.1) Par.?
viṣakte tvayi durdharṣa hataḥ śūrasuto balāt // (13.2) Par.?
tad alaṃ sādhu yuddhena nivartasva janārdana / (14.1) Par.?
dvārakām eva rakṣasva kāryam etan mahat tava // (14.2) Par.?
ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ / (15.1) Par.?
niścayaṃ nādhigacchāmi kartavyasyetarasya vā // (15.2) Par.?
sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham / (16.1) Par.?
jagarhe manasā vīra tacchrutvā vipriyaṃ vacaḥ // (16.2) Par.?
ahaṃ hi dvārakāyāś ca pituś ca kurunandana / (17.1) Par.?
teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane // (17.2) Par.?
baladevo mahābāhuḥ kaccijjīvati śatruhā / (18.1) Par.?
sātyakī raukmiṇeyaś ca cārudeṣṇaś ca vīryavān / (18.2) Par.?
sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ // (18.3) Par.?
eteṣu hi naravyāghra jīvatsu na kathaṃcana / (19.1) Par.?
śakyaḥ śūrasuto hantum api vajrabhṛtā svayam // (19.2) Par.?
hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ / (20.1) Par.?
baladevamukhāḥ sarve iti me niścitā matiḥ // (20.2) Par.?
so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ / (21.1) Par.?
suvihvalo mahārāja punaḥ śālvam ayodhayam // (21.2) Par.?
tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā / (22.1) Par.?
saubhācchūrasutaṃ vīra tato māṃ moha āviśat // (22.2) Par.?
tasya rūpaṃ prapatataḥ pitur mama narādhipa / (23.1) Par.?
yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam // (23.2) Par.?
viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ / (24.1) Par.?
prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ // (24.2) Par.?
tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama / (25.1) Par.?
mohāt sannaś ca kaunteya rathopastha upāviśam // (25.2) Par.?
tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam / (26.1) Par.?
māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata // (26.2) Par.?
prasārya bāhū patataḥ prasārya caraṇāvapi / (27.1) Par.?
rūpaṃ pitur apaśyaṃ tacchakuneḥ patato yathā // (27.2) Par.?
taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ / (28.1) Par.?
abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan // (28.2) Par.?
tato muhūrtāt pratilabhya saṃjñām ahaṃ tadā vīra mahāvimarde / (29.1) Par.?
na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi // (29.2) Par.?
tato mamāsīn manasi māyeyam iti niścitam / (30.1) Par.?
prabuddho 'smi tato bhūyaḥ śataśo vikirañśarān // (30.2) Par.?
Duration=0.1195650100708 secs.