Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2667
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam / (1.2) Par.?
samitkalāpam ādāya praviveśa svam āśramam // (1.3) Par.?
taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ / (2.1) Par.?
na tvenam upatiṣṭhanti hataputraṃ tadāgnayaḥ // (2.2) Par.?
vaikṛtaṃ tvagnihotre sa lakṣayitvā mahātapāḥ / (3.1) Par.?
tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt // (3.2) Par.?
kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam / (4.1) Par.?
tvaṃ cāpi na yathāpūrvaṃ kaccit kṣemam ihāśrame // (4.2) Par.?
kaccin na raibhyaṃ putro me gatavān alpacetanaḥ / (5.1) Par.?
etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ // (5.2) Par.?
śūdra uvāca / (6.1) Par.?
raibhyaṃ gato nūnam asau sutas te mandacetanaḥ / (6.2) Par.?
tathā hi nihataḥ śete rākṣasena balīyasā // (6.3) Par.?
prakālyamānas tenāyaṃ śūlahastena rakṣasā / (7.1) Par.?
agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ // (7.2) Par.?
tataḥ sa nihato hyatra jalakāmo 'śucir dhruvam / (8.1) Par.?
saṃbhāvito hi tūrṇena śūlahastena rakṣasā // (8.2) Par.?
lomaśa uvāca / (9.1) Par.?
bharadvājas tu śūdrasya tacchrutvā vipriyaṃ vacaḥ / (9.2) Par.?
gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ // (9.3) Par.?
brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ / (10.1) Par.?
dvijānām anadhītā vai vedāḥ sampratibhāntviti // (10.2) Par.?
tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu / (11.1) Par.?
anāgāḥ sarvabhūteṣu karkaśatvam upeyivān // (11.2) Par.?
pratiṣiddho mayā tāta raibhyāvasathadarśanāt / (12.1) Par.?
gatavān eva taṃ kṣudraṃ kālāntakayamopamam // (12.2) Par.?
yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam / (13.1) Par.?
gatavān eva kopasya vaśaṃ paramadurmatiḥ // (13.2) Par.?
putraśokam anuprāpya eṣa raibhyasya karmaṇā / (14.1) Par.?
tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi // (14.2) Par.?
yathāhaṃ putraśokena dehaṃ tyakṣyāmi kilbiṣī / (15.1) Par.?
tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyācchīghram anāgasam // (15.2) Par.?
sukhino vai narā yeṣāṃ jātyā putro na vidyate / (16.1) Par.?
te putraśokam aprāpya vicaranti yathāsukham // (16.2) Par.?
ye tu putrakṛtācchokād bhṛśaṃ vyākulacetasaḥ / (17.1) Par.?
śapantīṣṭān sakhīn ārtās tebhyaḥ pāpataro nu kaḥ // (17.2) Par.?
parāsuś ca suto dṛṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā / (18.1) Par.?
īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati // (18.2) Par.?
vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam / (19.1) Par.?
susamiddhaṃ tataḥ paścāt praviveśa hutāśanam // (19.2) Par.?
Duration=0.27415108680725 secs.