Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2766
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira / (1.2) Par.?
dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha // (1.3) Par.?
nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam / (2.1) Par.?
na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate // (2.2) Par.?
vyādha uvāca / (3.1) Par.?
pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama / (3.2) Par.?
yena siddhir iyaṃ prāptā mayā brāhmaṇapuṃgava // (3.3) Par.?
uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham / (4.1) Par.?
draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me // (4.2) Par.?
mārkaṇḍeya uvāca / (5.1) Par.?
ityuktaḥ sa praviśyātha dadarśa paramārcitam / (5.2) Par.?
saudhaṃ hṛdyaṃ catuḥśālam atīva ca manoharam // (5.3) Par.?
devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam / (6.1) Par.?
śayanāsanasambādhaṃ gandhaiś ca paramair yutam // (6.2) Par.?
tatra śuklāmbaradharau pitarāv asya pūjitau / (7.1) Par.?
kṛtāhārau sutuṣṭau tāvupaviṣṭau varāsane / (7.2) Par.?
dharmavyādhas tu tau dṛṣṭvā pādeṣu śirasāpatat // (7.3) Par.?
vṛddhāvūcatuḥ / (8.1) Par.?
uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu / (8.2) Par.?
prītau svas tava śaucena dīrgham āyur avāpnuhi / (8.3) Par.?
satputreṇa tvayā putra nityakālaṃ supūjitau // (8.4) Par.?
na te 'nyad daivataṃ kiṃcid daivateṣvapi vartate / (9.1) Par.?
prayatatvād dvijātīnāṃ damenāsi samanvitaḥ // (9.2) Par.?
pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ / (10.1) Par.?
prītās te satataṃ putra damenāvāṃ ca pūjayā // (10.2) Par.?
manasā karmaṇā vācā śuśrūṣā naiva hīyate / (11.1) Par.?
na cānyā vitathā buddhir dṛśyate sāmprataṃ tava // (11.2) Par.?
jāmadagnyena rāmeṇa yathā vṛddhau supūjitau / (12.1) Par.?
tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka // (12.2) Par.?
mārkaṇḍeya uvāca / (13.1) Par.?
tatas taṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat / (13.2) Par.?
tau svāgatena taṃ vipram arcayāmāsatus tadā // (13.3) Par.?
pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāvubhau / (14.1) Par.?
saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe / (14.2) Par.?
anāmayaṃ ca vāṃ kaccit sadaiveha śarīrayoḥ // (14.3) Par.?
vṛddhāvūcatuḥ / (15.1) Par.?
kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ / (15.2) Par.?
kaccit tvam apyavighnena samprāpto bhagavann iha // (15.3) Par.?
mārkaṇḍeya uvāca / (16.1) Par.?
bāḍham ityeva tau vipraḥ pratyuvāca mudānvitaḥ / (16.2) Par.?
dharmavyādhas tu taṃ vipram arthavad vākyam abravīt // (16.3) Par.?
pitā mātā ca bhagavann etau me daivataṃ param / (17.1) Par.?
yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomyaham // (17.2) Par.?
trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ / (18.1) Par.?
saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama // (18.2) Par.?
upahārān āharanto devatānāṃ yathā dvijāḥ / (19.1) Par.?
kurvate tadvad etābhyāṃ karomyaham atandritaḥ // (19.2) Par.?
etau me paramaṃ brahman pitā mātā ca daivatam / (20.1) Par.?
etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija // (20.2) Par.?
etāvevāgnayo mahyaṃ yān vadanti manīṣiṇaḥ / (21.1) Par.?
yajñā vedāś ca catvāraḥ sarvam etau mama dvija // (21.2) Par.?
etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ / (22.1) Par.?
saputradāraḥ śuśrūṣāṃ nityam eva karomyaham // (22.2) Par.?
svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye / (23.1) Par.?
āhāraṃ samprayacchāmi svayaṃ ca dvijasattama // (23.2) Par.?
anukūlāḥ kathā vacmi vipriyaṃ parivarjayan / (24.1) Par.?
adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomyaham // (24.2) Par.?
dharmam eva guruṃ jñātvā karomi dvijasattama / (25.1) Par.?
atandritaḥ sadā vipra śuśrūṣāṃ vai karomyaham // (25.2) Par.?
pañcaiva guravo brahman puruṣasya bubhūṣataḥ / (26.1) Par.?
pitā mātāgnir ātmā ca guruś ca dvijasattama // (26.2) Par.?
eteṣu yas tu varteta samyag eva dvijottama / (27.1) Par.?
bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ / (27.2) Par.?
gārhasthye vartamānasya dharma eṣa sanātanaḥ // (27.3) Par.?
Duration=0.10508108139038 secs.