Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2792
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
mārkaṇḍeyādibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ / (1.2) Par.?
kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ // (1.3) Par.?
tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ / (2.1) Par.?
ārurukṣū rathaṃ satyām āhvayāmāsa keśavaḥ // (2.2) Par.?
satyabhāmā tatas tatra svajitvā drupadātmajām / (3.1) Par.?
uvāca vacanaṃ hṛdyaṃ yathābhāvasamāhitam // (3.2) Par.?
kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ / (4.1) Par.?
bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm // (4.2) Par.?
na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ / (5.1) Par.?
prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe // (5.2) Par.?
avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā / (6.1) Par.?
bhartṛbhiḥ saha bhoktavyā nirdvaṃdveti śrutaṃ mayā // (6.2) Par.?
dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca / (7.1) Par.?
yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje // (7.2) Par.?
yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ / (8.1) Par.?
tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ // (8.2) Par.?
tava duḥkhopapannāyā yair ācaritam apriyam / (9.1) Par.?
viddhi samprasthitān sarvāṃs tān kṛṣṇe yamasādanam // (9.2) Par.?
putras te prativindhyaś ca sutasomas tathā vibhuḥ / (10.1) Par.?
śrutakarmārjuniścaiva śatānīkaś ca nākuliḥ / (10.2) Par.?
sahadevācca yo jātaḥ śrutasenas tavātmajaḥ // (10.3) Par.?
sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava / (11.1) Par.?
abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam // (11.2) Par.?
tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā / (12.1) Par.?
prīyate bhāvanirdvaṃdvā tebhyaś ca vigatajvarā // (12.2) Par.?
bheje sarvātmanā caiva pradyumnajananī tathā / (13.1) Par.?
bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ // (13.2) Par.?
bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ / (14.1) Par.?
rāmaprabhṛtayaḥ sarve bhajantyandhakavṛṣṇayaḥ / (14.2) Par.?
tulyo hi praṇayas teṣāṃ pradyumnasya ca bhāmini // (14.3) Par.?
evamādi priyaṃ prītyā hṛdyam uktvā manonugam / (15.1) Par.?
gamanāya manaś cakre vāsudevarathaṃ prati // (15.2) Par.?
tāṃ kṛṣṇāṃ kṛṣṇamahiṣī cakārābhipradakṣiṇam / (16.1) Par.?
āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī // (16.2) Par.?
smayitvā tu yaduśreṣṭho draupadīṃ parisāntvya ca / (17.1) Par.?
upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ // (17.2) Par.?
Duration=0.087149143218994 secs.