Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2808
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
ajānatas te rādheya nābhyasūyāmyahaṃ vacaḥ / (1.2) Par.?
jānāsi tvaṃ jitāñśatrūn gandharvāṃstejasā mayā // (1.3) Par.?
āyodhitās tu gandharvāḥ suciraṃ sodarair mama / (2.1) Par.?
mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ // (2.2) Par.?
māyādhikās tvayudhyanta yadā śūrā viyadgatāḥ / (3.1) Par.?
tadā no nasamaṃ yuddham abhavat saha khecaraiḥ // (3.2) Par.?
parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca / (4.1) Par.?
sabhṛtyāmātyaputrāś ca sadāradhanavāhanāḥ / (4.2) Par.?
uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ // (4.3) Par.?
atha naḥ sainikāḥ kecid amātyāś ca mahārathān / (5.1) Par.?
upagamyābruvan dīnāḥ pāṇḍavāñśaraṇapradān // (5.2) Par.?
eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ / (6.1) Par.?
sāmātyadāro hriyate gandharvair divam āsthitaiḥ // (6.2) Par.?
taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam / (7.1) Par.?
parāmarśo mā bhaviṣyat kurudāreṣu sarvaśaḥ // (7.2) Par.?
evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā / (8.1) Par.?
prasādya sodarān sarvān ājñāpayata mokṣaṇe // (8.2) Par.?
athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ / (9.1) Par.?
sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ // (9.2) Par.?
yadā cāsmān na mumucur gandharvāḥ sāntvitā api / (10.1) Par.?
tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau / (10.2) Par.?
mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ // (10.3) Par.?
atha sarve raṇaṃ muktvā prayātāḥ khacarā divam / (11.1) Par.?
asmān evābhikarṣanto dīnān muditamānasāḥ // (11.2) Par.?
tataḥ samantāt paśyāmi śarajālena veṣṭitam / (12.1) Par.?
amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam // (12.2) Par.?
samāvṛtā diśo dṛṣṭvā pāṇḍavena śitaiḥ śaraiḥ / (13.1) Par.?
dhanaṃjayasakhātmānaṃ darśayāmāsa vai tadā // (13.2) Par.?
citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ / (14.1) Par.?
kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpyanāmayam // (14.2) Par.?
te sametya tathānyonyaṃ saṃnāhān vipramucya ca / (15.1) Par.?
ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ / (15.2) Par.?
apūjayetām anyonyaṃ citrasenadhanaṃjayau // (15.3) Par.?
Duration=0.13871097564697 secs.