Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Travel, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8037
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
prayāntaṃ devakīputraṃ paravīrarujo daśa / (1.2) Par.?
mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ // (1.3) Par.?
padātīnāṃ sahasraṃ ca sādināṃ ca paraṃtapa / (2.1) Par.?
bhojyaṃ ca vipulaṃ rājan preṣyāśca śataśo 'pare // (2.2) Par.?
janamejaya uvāca / (3.1) Par.?
kathaṃ prayāto dāśārho mahātmā madhusūdanaḥ / (3.2) Par.?
kāni vā vrajatastasya nimittāni mahaujasaḥ // (3.3) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
tasya prayāṇe yānyāsann adbhutāni mahātmanaḥ / (4.2) Par.?
tāni me śṛṇu divyāni daivānyautpātikāni ca // (4.3) Par.?
anabhre 'śaninirghoṣaḥ savidyutsamajāyata / (5.1) Par.?
anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam // (5.2) Par.?
pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ / (6.1) Par.?
viparītā diśaḥ sarvā na prājñāyata kiṃcana // (6.2) Par.?
prājvalann agnayo rājan pṛthivī samakampata / (7.1) Par.?
udapānāśca kumbhāśca prāsiñcañ śataśo jalam // (7.2) Par.?
tamaḥsaṃvṛtam apyāsīt sarvaṃ jagad idaṃ tadā / (8.1) Par.?
na diśo nādiśo rājan prajñāyante sma reṇunā // (8.2) Par.?
prādurāsīnmahāñ śabdaḥ khe śarīraṃ na dṛśyate / (9.1) Par.?
sarveṣu rājan deśeṣu tad adbhutam ivābhavat // (9.2) Par.?
prāmathnāddhāstinapuraṃ vāto dakṣiṇapaścimaḥ / (10.1) Par.?
ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ // (10.2) Par.?
yatra yatra tu vārṣṇeyo vartate pathi bhārata / (11.1) Par.?
tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam // (11.2) Par.?
vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ / (12.1) Par.?
samaśca panthā nirduḥkho vyapetakuśakaṇṭakaḥ // (12.2) Par.?
sa gacchan brāhmaṇai rājaṃstatra tatra mahābhujaḥ / (13.1) Par.?
arcyate madhuparkaiśca sumanobhir vasupradaḥ // (13.2) Par.?
taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ / (14.1) Par.?
striyaḥ pathi samāgamya sarvabhūtahite ratam // (14.2) Par.?
sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam / (15.1) Par.?
sukhaṃ paramadharmiṣṭham atyagād bharatarṣabha // (15.2) Par.?
paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān / (16.1) Par.?
purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca // (16.2) Par.?
nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ / (17.1) Par.?
nodvignāḥ paracakrāṇām anayānām akovidāḥ // (17.2) Par.?
upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ / (18.1) Par.?
pathyatiṣṭhanta sahitā viṣvaksenadidṛkṣayā // (18.2) Par.?
te tu sarve sunāmānam agnim iddham iva prabhum / (19.1) Par.?
arcayāmāsur arcyaṃ taṃ deśātithim upasthitam // (19.2) Par.?
vṛkasthalaṃ samāsādya keśavaḥ paravīrahā / (20.1) Par.?
prakīrṇaraśmāvāditye vimale lohitāyati // (20.2) Par.?
avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi / (21.1) Par.?
rathamocanam ādiśya saṃdhyām upaviveśa ha // (21.2) Par.?
dāruko 'pi hayānmuktvā paricarya ca śāstrataḥ / (22.1) Par.?
mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat // (22.2) Par.?
abhyatītya tu tat sarvam uvāca madhusūdanaḥ / (23.1) Par.?
yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām // (23.2) Par.?
tasya tanmatam ājñāya cakrur āvasathaṃ narāḥ / (24.1) Par.?
kṣaṇena cānnapānāni guṇavanti samārjayan // (24.2) Par.?
tasmin grāme pradhānāstu ya āsan brāhmaṇā nṛpa / (25.1) Par.?
āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ // (25.2) Par.?
te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam / (26.1) Par.?
pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām // (26.2) Par.?
te pūjayitvā dāśārhaṃ sarvalokeṣu pūjitam / (27.1) Par.?
nyavedayanta veśmāni ratnavanti mahātmane // (27.2) Par.?
tān prabhuḥ kṛtam ityuktvā satkṛtya ca yathārhataḥ / (28.1) Par.?
abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ // (28.2) Par.?
sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃstatra keśavaḥ / (29.1) Par.?
bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham // (29.2) Par.?
Duration=0.099551200866699 secs.