Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8098
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karṇa uvāca / (1.1) Par.?
rādheyo 'ham ādhirathiḥ karṇastvām abhivādaye / (1.2) Par.?
prāptā kimarthaṃ bhavatī brūhi kiṃ karavāṇi te // (1.3) Par.?
kuntyuvāca / (2.1) Par.?
kaunteyastvaṃ na rādheyo na tavādhirathaḥ pitā / (2.2) Par.?
nāsi sūtakule jātaḥ karṇa tad viddhi me vacaḥ // (2.3) Par.?
kānīnastvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ / (3.1) Par.?
kuntibhojasya bhavane pārthastvam asi putraka // (3.2) Par.?
prakāśakarmā tapano yo 'yaṃ devo virocanaḥ / (4.1) Par.?
ajījanat tvāṃ mayyeṣa karṇa śastrabhṛtāṃ varam // (4.2) Par.?
kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ / (5.1) Par.?
jātastvam asi durdharṣa mayā putra pitur gṛhe // (5.2) Par.?
sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase / (6.1) Par.?
dhārtarāṣṭrānna tad yuktaṃ tvayi putra viśeṣataḥ // (6.2) Par.?
etad dharmaphalaṃ putra narāṇāṃ dharmaniścaye / (7.1) Par.?
yat tuṣyantyasya pitaro mātā cāpyekadarśinī // (7.2) Par.?
arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ / (8.1) Par.?
ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam // (8.2) Par.?
adya paśyantu kuravaḥ karṇārjunasamāgamam / (9.1) Par.?
saubhrātreṇa tad ālakṣya saṃnamantām asādhavaḥ // (9.2) Par.?
karṇārjunau vai bhavatāṃ yathā rāmajanārdanau / (10.1) Par.?
asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ // (10.2) Par.?
karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ / (11.1) Par.?
vedaiḥ parivṛto brahmā yathā vedāṅgapañcamaiḥ // (11.2) Par.?
upapanno guṇaiḥ śreṣṭho jyeṣṭhaḥ śreṣṭheṣu bandhuṣu / (12.1) Par.?
sūtaputreti mā śabdaḥ pārthastvam asi vīryavān // (12.2) Par.?
Duration=0.040829181671143 secs.