Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8107
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanastataḥ / (1.2) Par.?
vyabhajat tānyanīkāni daśa caikaṃ ca bhārata // (1.3) Par.?
narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca / (2.1) Par.?
sarveṣveteṣvanīkeṣu saṃdideśa mahīpatiḥ // (2.2) Par.?
sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ / (3.1) Par.?
sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ // (3.2) Par.?
sadhvajāḥ sapatākāśca saśarāsanatomarāḥ / (4.1) Par.?
rajjubhiśca vicitrābhiḥ sapāśāḥ saparistarāḥ // (4.2) Par.?
sakacagrahavikṣepāḥ satailaguḍavālukāḥ / (5.1) Par.?
sāśīviṣaghaṭāḥ sarve sasarjarasapāṃsavaḥ // (5.2) Par.?
saghaṇṭāphalakāḥ sarve vāsīvṛkṣādanānvitāḥ / (6.1) Par.?
vyāghracarmaparīvārā vṛtāśca dvīpicarmabhiḥ // (6.2) Par.?
savastayaḥ saśṛṅgāśca saprāsavividhāyudhāḥ / (7.1) Par.?
sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ // (7.2) Par.?
citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ / (8.1) Par.?
tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ // (8.2) Par.?
kulīnā hayayonijñāḥ sārathye viniveśitāḥ / (9.1) Par.?
baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ // (9.2) Par.?
caturyujo rathāḥ sarve sarve śastrasamāyutāḥ / (10.1) Par.?
saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ // (10.2) Par.?
dhuryayor hayayor ekastathānyau pārṣṇisārathī / (11.1) Par.?
tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā // (11.2) Par.?
nagarāṇīva guptāni durādeyāni śatrubhiḥ / (12.1) Par.?
āsan rathasahasrāṇi hemamālīni sarvaśaḥ // (12.2) Par.?
yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ / (13.1) Par.?
babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ // (13.2) Par.?
dvāvaṅkuśadharau teṣu dvāvuttamadhanurdharau / (14.1) Par.?
dvau varāsidharau rājann ekaḥ śaktipatākadhṛk // (14.2) Par.?
gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ / (15.1) Par.?
tad babhūva balaṃ rājan kauravyasya sahasraśaḥ // (15.2) Par.?
vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ / (16.1) Par.?
sādibhiścopasaṃpannā āsann ayutaśo hayāḥ // (16.2) Par.?
susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ / (17.1) Par.?
anekaśatasāhasrāste ca sādivaśe sthitāḥ // (17.2) Par.?
nānārūpavikārāśca nānākavacaśastriṇaḥ / (18.1) Par.?
padātino narāstatra babhūvur hemamālinaḥ // (18.2) Par.?
rathasyāsan daśa gajā gajasya daśa vājinaḥ / (19.1) Par.?
narā daśa hayasyāsan pādarakṣāḥ samantataḥ // (19.2) Par.?
rathasya nāgāḥ pañcāśannāgasyāsañ śataṃ hayāḥ / (20.1) Par.?
hayasya puruṣāḥ sapta bhinnasaṃdhānakāriṇaḥ // (20.2) Par.?
senā pañcaśataṃ nāgā rathāstāvanta eva ca / (21.1) Par.?
daśasenā ca pṛtanā pṛtanā daśavāhinī // (21.2) Par.?
vāhinī pṛtanā senā dhvajinī sādinī camūḥ / (22.1) Par.?
akṣauhiṇīti paryāyair niruktātha varūthinī / (22.2) Par.?
evaṃ vyūḍhānyanīkāni kauraveyeṇa dhīmatā // (22.3) Par.?
akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha / (23.1) Par.?
akṣauhiṇyastu saptaiva pāṇḍavānām abhūd balam / (23.2) Par.?
akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam // (23.3) Par.?
narāṇāṃ pañcapañcāśad eṣā pattir vidhīyate / (24.1) Par.?
senāmukhaṃ ca tisrastā gulma ityabhisaṃjñitaḥ // (24.2) Par.?
daśa gulmā gaṇastvāsīd gaṇāstvayutaśo 'bhavan / (25.1) Par.?
duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ // (25.2) Par.?
tatra duryodhano rājā śūrān buddhimato narān / (26.1) Par.?
prasamīkṣya mahābāhuścakre senāpatīṃstadā // (26.2) Par.?
pṛthag akṣauhiṇīnāṃ ca praṇetṝnnarasattamān / (27.1) Par.?
vidhipūrvaṃ samānīya pārthivān abhyaṣecayat // (27.2) Par.?
kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham / (28.1) Par.?
sudakṣiṇaṃ ca kāmbojaṃ kṛtavarmāṇam eva ca // (28.2) Par.?
droṇaputraṃ ca karṇaṃ ca bhūriśravasam eva ca / (29.1) Par.?
śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham // (29.2) Par.?
divase divase teṣāṃ prativelaṃ ca bhārata / (30.1) Par.?
cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ // (30.2) Par.?
tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ / (31.1) Par.?
babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ // (31.2) Par.?
Duration=0.1139349937439 secs.