Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8143
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tataste tāpasāḥ sarve tapase dhṛtaniścayām / (1.2) Par.?
dṛṣṭvā nyavartayaṃstāta kiṃ kāryam iti cābruvan // (1.3) Par.?
tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃstadā / (2.1) Par.?
nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ // (2.2) Par.?
vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ / (3.1) Par.?
nihatya bhīṣmaṃ gaccheyaṃ śāntim ityeva niścayaḥ // (3.2) Par.?
yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm / (4.1) Par.?
patilokād vihīnā ca naiva strī na pumān iha // (4.2) Par.?
nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ / (5.1) Par.?
eṣa me hṛdi saṃkalpo yadartham idam udyatam // (5.2) Par.?
strībhāve parinirviṇṇā puṃstvārthe kṛtaniścayā / (6.1) Par.?
bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ // (6.2) Par.?
tāṃ devo darśayāmāsa śūlapāṇir umāpatiḥ / (7.1) Par.?
madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm // (7.2) Par.?
chandyamānā vareṇātha sā vavre matparājayam / (8.1) Par.?
vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm // (8.2) Par.?
tataḥ sā punar evātha kanyā rudram uvāca ha / (9.1) Par.?
upapadyet kathaṃ deva striyo mama jayo yudhi / (9.2) Par.?
strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate // (9.3) Par.?
pratiśrutaśca bhūteśa tvayā bhīṣmaparājayaḥ / (10.1) Par.?
yathā sa satyo bhavati tathā kuru vṛṣadhvaja / (10.2) Par.?
yathā hanyāṃ samāgamya bhīṣmaṃ śāṃtanavaṃ yudhi // (10.3) Par.?
tām uvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ / (11.1) Par.?
na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati // (11.2) Par.?
vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase / (12.1) Par.?
smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī // (12.2) Par.?
drupadasya kule jātā bhaviṣyasi mahārathaḥ / (13.1) Par.?
śīghrāstraścitrayodhī ca bhaviṣyasi susaṃmataḥ // (13.2) Par.?
yathoktam eva kalyāṇi sarvam etad bhaviṣyati / (14.1) Par.?
bhaviṣyasi pumān paścāt kasmāccit kālaparyayāt // (14.2) Par.?
evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ / (15.1) Par.?
paśyatām eva viprāṇāṃ tatraivāntaradhīyata // (15.2) Par.?
tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā / (16.1) Par.?
samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī // (16.2) Par.?
citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam / (17.1) Par.?
pradīpte 'gnau mahārāja roṣadīptena cetasā // (17.2) Par.?
uktvā bhīṣmavadhāyeti praviveśa hutāśanam / (18.1) Par.?
jyeṣṭhā kāśisutā rājan yamunām abhito nadīm // (18.2) Par.?
Duration=0.054994106292725 secs.