Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ / (1.2) Par.?
dhṛṣṭadyumnamukhān vīrāṃś codayāmāsa bhārata // (1.3) Par.?
cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam / (2.1) Par.?
senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat // (2.2) Par.?
virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam / (3.1) Par.?
pāñcālyau ca maheṣvāsau yudhāmanyūttamaujasau // (3.2) Par.?
te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ / (4.1) Par.?
ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ / (4.2) Par.?
aśobhanta maheṣvāsā grahāḥ prajvalitā iva // (4.3) Par.?
so 'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ / (5.1) Par.?
dideśa tāny anīkāni prayāṇāya mahīpatiḥ // (5.2) Par.?
abhimanyuṃ bṛhantaṃ ca draupadeyāṃś ca sarvaśaḥ / (6.1) Par.?
dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ // (6.2) Par.?
bhīmaṃ ca yuyudhānaṃ ca pāṇḍavaṃ ca dhanaṃjayam / (7.1) Par.?
dvitīyaṃ preṣayāmāsa balaskandhaṃ yudhiṣṭhiraḥ // (7.2) Par.?
bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām / (8.1) Par.?
hṛṣṭānāṃ tatra yodhānāṃ śabdo divam ivāspṛśat // (8.2) Par.?
svayam eva tataḥ paścād virāṭadrupadānvitaḥ / (9.1) Par.?
tathānyaiḥ pṛthivīpālaiḥ saha prāyān mahīpatiḥ // (9.2) Par.?
bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā / (10.1) Par.?
gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata // (10.2) Par.?
tataḥ punar anīkāni vyayojayata buddhimān / (11.1) Par.?
mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam // (11.2) Par.?
draupadeyān maheṣvāsān abhimanyuṃ ca pāṇḍavaḥ / (12.1) Par.?
nakulaṃ sahadevaṃ ca sarvāṃś caiva prabhadrakān // (12.2) Par.?
daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ / (13.1) Par.?
ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā // (13.2) Par.?
bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśad balam / (14.1) Par.?
madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham // (14.2) Par.?
mahārathau ca pāñcālyau yudhāmanyūttamaujasau / (15.1) Par.?
vīryavantau mahātmānau gadākārmukadhāriṇau / (15.2) Par.?
anvayātāṃ tato madhye vāsudevadhanaṃjayau // (15.3) Par.?
babhūvur atisaṃrabdhāḥ kṛtapraharaṇā narāḥ / (16.1) Par.?
teṣāṃ viṃśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ // (16.2) Par.?
pañca nāgasahasrāṇi rathavaṃśāś ca sarvaśaḥ / (17.1) Par.?
padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ / (17.2) Par.?
sahasraśo 'nvayuḥ paścād agrataś ca sahasraśaḥ // (17.3) Par.?
yudhiṣṭhiro yatra sainye svayam eva balārṇave / (18.1) Par.?
tatra te pṛthivīpālā bhūyiṣṭhaṃ paryavasthitāḥ // (18.2) Par.?
tatra nāgasahasrāṇi hayānām ayutāni ca / (19.1) Par.?
tathā rathasahasrāṇi padātīnāṃ ca bhārata / (19.2) Par.?
yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam // (19.3) Par.?
tato 'nye śataśaḥ paścāt sahasrāyutaśo narāḥ / (20.1) Par.?
nadantaḥ prayayus teṣām anīkāni sahasraśaḥ // (20.2) Par.?
tatra bherīsahasrāṇi śaṅkhānām ayutāni ca / (21.1) Par.?
vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ // (21.2) Par.?
Duration=0.082674026489258 secs.