Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7237
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato muhūrtāt tumulaḥ śabdo hṛdayakampanaḥ / (1.2) Par.?
aśrūyata mahārāja yodhānāṃ prayuyutsatām // (1.3) Par.?
śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ / (2.1) Par.?
rathānāṃ nemighoṣaiśca dīryatīva vasuṃdharā // (2.2) Par.?
hayānāṃ heṣamāṇānāṃ yodhānāṃ tatra garjatām / (3.1) Par.?
kṣaṇena khaṃ diśaścaiva śabdenāpūritaṃ tadā // (3.2) Par.?
putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca / (4.1) Par.?
samakampanta sainyāni parasparasamāgame // (4.2) Par.?
tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ / (5.1) Par.?
bhrājamānā vyadṛśyanta meghā iva savidyutaḥ // (5.2) Par.?
dhvajā bahuvidhākārāstāvakānāṃ narādhipa / (6.1) Par.?
kāñcanāṅgadino rejur jvalitā iva pāvakāḥ // (6.2) Par.?
sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata / (7.1) Par.?
mahendraketavaḥ śubhrā mahendrasadaneṣviva // (7.2) Par.?
kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ / (8.1) Par.?
saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva // (8.2) Par.?
udyatair āyudhaiścitraistalabaddhāḥ patākinaḥ / (9.1) Par.?
ṛṣabhākṣā maheṣvāsāścamūmukhagatā babhuḥ // (9.2) Par.?
pṛṣṭhagopāstu bhīṣmasya putrāstava narādhipa / (10.1) Par.?
duḥśāsano durviṣaho durmukho duḥsahastathā // (10.2) Par.?
viviṃśatiścitraseno vikarṇaśca mahārathaḥ / (11.1) Par.?
satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ // (11.2) Par.?
rathā viṃśatisāhasrāstathaiṣām anuyāyinaḥ / (12.1) Par.?
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // (12.2) Par.?
śālvā matsyāstathāmbaṣṭhāstrigartāḥ kekayāstathā / (13.1) Par.?
sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ // (13.2) Par.?
dvādaśaite janapadāḥ sarve śūrāstanutyajaḥ / (14.1) Par.?
mahatā rathavaṃśena te 'bhyarakṣan pitāmaham // (14.2) Par.?
anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām / (15.1) Par.?
māgadho yena nṛpatistad rathānīkam anvayāt // (15.2) Par.?
rathānāṃ cakrarakṣāśca pādarakṣāśca dantinām / (16.1) Par.?
abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ // (16.2) Par.?
pādātāścāgrato 'gacchan dhanuścarmāsipāṇayaḥ / (17.1) Par.?
anekaśatasāhasrā nakharaprāsayodhinaḥ // (17.2) Par.?
akṣauhiṇyo daśaikā ca tava putrasya bhārata / (18.1) Par.?
adṛśyanta mahārāja gaṅgeva yamunāntare // (18.2) Par.?
Duration=0.16263508796692 secs.