Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7770
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī / (1.2) Par.?
bāṇena bāṇena mahārathānāṃ cicheda cāpāni raṇe prasahya // (1.3) Par.?
saṃchidya cāpāni ca tāni rājñāṃ teṣāṃ raṇe vīryavatāṃ kṣaṇena / (2.1) Par.?
vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ // (2.2) Par.?
nipetur ājau rudhirapradigdhās te tāḍitāḥ śakrasutena rājan / (3.1) Par.?
vibhinnagātrāḥ patitottamāṅgā gatāsavaśchinnatanutrakāyāḥ // (3.2) Par.?
mahīṃ gatāḥ pārthabalābhibhūtā vicitrarūpā yugapad vineśuḥ / (4.1) Par.?
dṛṣṭvā hatāṃstān yudhi rājaputrāṃs trigartarājaḥ prayayau kṣaṇena // (4.2) Par.?
teṣāṃ rathānām atha pṛṣṭhagopā dvātriṃśad anye 'bhyapatanta pārtham / (5.1) Par.?
tathaiva te saṃparivārya pārthaṃ vikṛṣya cāpāni mahāravāṇi / (5.2) Par.?
avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ // (5.3) Par.?
sampīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastān yudhi jātaroṣaḥ / (6.1) Par.?
ṣaṣṭyā śaraiḥ saṃyati tailadhautair jaghāna tān apyatha pṛṣṭhagopān // (6.2) Par.?
ṣaṣṭiṃ rathāṃstān avajitya saṃkhye dhanaṃjayaḥ prītamanā yaśasvī / (7.1) Par.?
athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya // (7.2) Par.?
trigartarājo nihatān samīkṣya mahārathāṃstān atha bandhuvargān / (8.1) Par.?
raṇe puraskṛtya narādhipāṃstāñ jagāma pārthaṃ tvarito vadhāya // (8.2) Par.?
abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ / (9.1) Par.?
abhyudyayuste śitaśastrahastā rirakṣiṣanto ratham arjunasya // (9.2) Par.?
pārtho 'pi tān āpatataḥ samīkṣya trigartarājñā sahitānnṛvīrān / (10.1) Par.?
vidhvaṃsayitvā samare dhanuṣmān gāṇḍīvamuktair niśitaiḥ pṛṣatkaiḥ / (10.2) Par.?
bhīṣmaṃ yiyāsur yudhi saṃdadarśa duryodhanaṃ saindhavādīṃśca rājñaḥ // (10.3) Par.?
āvārayiṣṇūn abhisamprayāya muhūrtam āyodhya balena vīraḥ / (11.1) Par.?
utsṛjya rājānam anantavīryo jayadrathādīṃśca nṛpānmahaujāḥ / (11.2) Par.?
yayau tato bhīmabalo manasvī gāṅgeyam ājau śaracāpapāṇiḥ // (11.3) Par.?
yudhiṣṭhiraścograbalo mahātmā samāyayau tvarito jātakopaḥ / (12.1) Par.?
madrādhipaṃ samabhityajya saṃkhye svabhāgam āptaṃ tam anantakīrtiḥ / (12.2) Par.?
sārdhaṃ sa mādrīsutabhīmasenair bhīṣmaṃ yayau śāṃtanavaṃ raṇāya // (12.3) Par.?
taiḥ samprayuktaḥ sa mahārathāgryair gaṅgāsutaḥ samare citrayodhī / (13.1) Par.?
na vivyathe śāṃtanavo mahātmā samāgataiḥ pāṇḍusutaiḥ samastaiḥ // (13.2) Par.?
athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī / (14.1) Par.?
cicheda cāpāni mahārathānāṃ prasahya teṣāṃ dhanuṣā vareṇa // (14.2) Par.?
yudhiṣṭhiraṃ bhīmasenaṃ yamau ca pārthaṃ tathā yudhi saṃjātakopaḥ / (15.1) Par.?
duryodhanaḥ krodhaviṣo mahātmā jaghāna bāṇair analaprakāśaiḥ // (15.2) Par.?
kṛpeṇa śalyena śalena caiva tathā vibho citrasenena cājau / (16.1) Par.?
viddhāḥ śaraiste 'tivivṛddhakopair devā yathā daityagaṇaiḥ sametaiḥ // (16.2) Par.?
chinnāyudhaṃ śāṃtanavena rājā śikhaṇḍinaṃ prekṣya ca jātakopaḥ / (17.1) Par.?
ajātaśatruḥ samare mahātmā śikhaṇḍinaṃ kruddha uvāca vākyam // (17.2) Par.?
uktvā tathā tvaṃ pitur agrato mām ahaṃ haniṣyāmi mahāvrataṃ tam / (18.1) Par.?
bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā // (18.2) Par.?
tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe / (19.1) Par.?
mithyāpratijño bhava mā nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca // (19.2) Par.?
prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ sarvāṃstapantaṃ mama sainyasaṃghān / (20.1) Par.?
śaraughajālair atitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena // (20.2) Par.?
nikṛttacāpaḥ samarānapekṣaḥ parājitaḥ śāṃtanavena rājñā / (21.1) Par.?
vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam // (21.2) Par.?
dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ bhagnaṃ ca sainyaṃ dravamāṇam evam / (22.1) Par.?
bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ // (22.2) Par.?
ājñāyamāne 'pi dhanaṃjayena mahāhave samprasakte nṛvīra / (23.1) Par.?
kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ bhayaṃ tvam adya prakaroṣi vīra // (23.2) Par.?
sa dharmarājasya vaco niśamya rūkṣākṣaraṃ vipralāpānubaddham / (24.1) Par.?
pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan // (24.2) Par.?
tam āpatantaṃ mahatā javena śikhaṇḍinaṃ bhīṣmam abhidravantam / (25.1) Par.?
āvārayāmāsa hi śalya enaṃ śastreṇa ghoreṇa sudurjayena // (25.2) Par.?
sa cāpi dṛṣṭvā samudīryamāṇam astraṃ yugāntāgnisamaprabhāvam / (26.1) Par.?
nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ // (26.2) Par.?
tasthau ca tatraiva mahādhanuṣmāñ śaraistad astraṃ pratibādhamānaḥ / (27.1) Par.?
athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya / (27.2) Par.?
tad astram astreṇa vidāryamāṇaṃ khasthāḥ surā dadṛśuḥ pārthivāśca // (27.3) Par.?
bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi / (28.1) Par.?
chittvānadat pāṇḍusutasya vīro yudhiṣṭhirasyājamīḍhasya rājñaḥ // (28.2) Par.?
tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam / (29.1) Par.?
gadāṃ pragṛhyābhipapāta saṃkhye jayadrathaṃ bhīmasenaḥ padātiḥ // (29.2) Par.?
tam āpatantaṃ mahatā javena jayadrathaḥ sagadaṃ bhīmasenam / (30.1) Par.?
vivyādha ghorair yamadaṇḍakalpaiḥ śitaiḥ śaraiḥ pañcaśataiḥ samantāt // (30.2) Par.?
acintayitvā sa śarāṃstarasvī vṛkodaraḥ krodhaparītacetāḥ / (31.1) Par.?
jaghāna vāhān samare samastān āraṭṭajān sindhurājasya saṃkhye // (31.2) Par.?
tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena / (32.1) Par.?
abhyāyayau bhīmasenaṃ nihantuṃ samudyatāstraḥ surarājakalpaḥ // (32.2) Par.?
bhīmo 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ / (33.1) Par.?
samudyatāṃ tāṃ yamadaṇḍakalpāṃ dṛṣṭvā gadāṃ te kuravaḥ samantāt // (33.2) Par.?
vihāya sarve tava putram ugraṃ pātaṃ gadāyāḥ parihartukāmāḥ / (34.1) Par.?
apakrāntāstumule saṃvimarde sudāruṇe bhārata mohanīye // (34.2) Par.?
amūḍhacetāstvatha citraseno mahāgadām āpatantīṃ nirīkṣya / (35.1) Par.?
rathaṃ samutsṛjya padātir ājau pragṛhya khaḍgaṃ vimalaṃ ca carma / (35.2) Par.?
avaplutaḥ siṃha ivācalāgrāj jagāma cānyaṃ bhuvi bhūmideśam // (35.3) Par.?
gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye / (36.1) Par.?
jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī // (36.2) Par.?
āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ / (37.1) Par.?
sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ // (37.2) Par.?
Duration=0.18545389175415 secs.