Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vimukhīkṛtya tān sarvāṃstāvakān yudhi rākṣasaḥ / (1.2) Par.?
jighāṃsur bharataśreṣṭha duryodhanam upādravat // (1.3) Par.?
tam āpatantaṃ samprekṣya rājānaṃ prati vegitam / (2.1) Par.?
abhyadhāvajjighāṃsantastāvakā yuddhadurmadāḥ // (2.2) Par.?
tālamātrāṇi cāpāni vikarṣanto mahābalāḥ / (3.1) Par.?
tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat // (3.2) Par.?
athainaṃ śaravarṣeṇa samantāt paryavārayan / (4.1) Par.?
parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ // (4.2) Par.?
sa gāḍhaviddho vyathitastottrārdita iva dvipaḥ / (5.1) Par.?
utpapāta tadākāśaṃ samantād vainateyavat // (5.2) Par.?
vyanadat sumahānādaṃ jīmūta iva śāradaḥ / (6.1) Par.?
diśaḥ khaṃ pradiśaścaiva nādayan bhairavasvanaḥ // (6.2) Par.?
rākṣasasya tu taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ / (7.1) Par.?
uvāca bharataśreṣṭho bhīmasenam idaṃ vacaḥ // (7.2) Par.?
yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ / (8.1) Par.?
yathāsya śrūyate śabdo nadato bhairavaṃ svanam / (8.2) Par.?
atibhāraṃ ca paśyāmi tatra tāta samāhitam // (8.3) Par.?
pitāmahaśca saṃkruddhaḥ pāñcālān hantum udyataḥ / (9.1) Par.?
teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ // (9.2) Par.?
etacchrutvā mahābāho kāryadvayam upasthitam / (10.1) Par.?
gaccha rakṣasva haiḍimbaṃ saṃśayaṃ paramaṃ gatam // (10.2) Par.?
bhrātur vacanam ājñāya tvaramāṇo vṛkodaraḥ / (11.1) Par.?
prayayau siṃhanādena trāsayan sarvapārthivān / (11.2) Par.?
vegena mahatā rājan parvakāle yathodadhiḥ // (11.3) Par.?
tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ / (12.1) Par.?
śreṇimān vasudānaśca putraḥ kāśyasya cābhibhūḥ // (12.2) Par.?
abhimanyumukhāścaiva draupadeyā mahārathāḥ / (13.1) Par.?
kṣatradevaśca vikrāntaḥ kṣatradharmā tathaiva ca // (13.2) Par.?
anūpādhipatiścaiva nīlaḥ svabalam āsthitaḥ / (14.1) Par.?
mahatā rathavaṃśena haiḍimbaṃ paryavārayan // (14.2) Par.?
kuñjaraiśca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ / (15.1) Par.?
abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam // (15.2) Par.?
siṃhanādena mahatā nemighoṣeṇa caiva hi / (16.1) Par.?
khuraśabdaninādaiśca kampayanto vasuṃdharām // (16.2) Par.?
teṣām āpatatāṃ śrutvā śabdaṃ taṃ tāvakaṃ balam / (17.1) Par.?
bhīmasenabhayodvignaṃ vivarṇavadanaṃ tathā / (17.2) Par.?
parivṛttaṃ mahārāja parityajya ghaṭotkacam // (17.3) Par.?
tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām / (18.1) Par.?
tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām // (18.2) Par.?
nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ / (19.1) Par.?
anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire / (19.2) Par.?
vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīrubhayāvaham // (19.3) Par.?
hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha / (20.1) Par.?
anyonyaṃ samare rājan prārthayānā mahad yaśaḥ // (20.2) Par.?
sahasā cābhavat tīvraṃ saṃnipātānmahad rajaḥ / (21.1) Par.?
rathāśvagajapattīnāṃ padanemisamuddhatam // (21.2) Par.?
dhūmrāruṇaṃ rajastīvraṃ raṇabhūmiṃ samāvṛṇot / (22.1) Par.?
naiva sve na pare rājan samajānan parasparam // (22.2) Par.?
pitā putraṃ na jānīte putro vā pitaraṃ tathā / (23.1) Par.?
nirmaryāde tathā bhūte vaiśase lomaharṣaṇe // (23.2) Par.?
śastrāṇāṃ bharataśreṣṭha manuṣyāṇāṃ ca garjatām / (24.1) Par.?
sumahān abhavacchabdo vaṃśānām iva dahyatām // (24.2) Par.?
gajavājimanuṣyāṇāṃ śoṇitāntrataraṅgiṇī / (25.1) Par.?
prāvartata nadī tatra keśaśaivalaśādvalā // (25.2) Par.?
narāṇāṃ caiva kāyebhyaḥ śirasāṃ patatāṃ raṇe / (26.1) Par.?
śuśruve sumahāñ śabdaḥ patatām aśmanām iva // (26.2) Par.?
viśiraskair manuṣyaiśca chinnagātraiśca vāraṇaiḥ / (27.1) Par.?
aśvaiḥ saṃbhinnadehaiśca saṃkīrṇābhūd vasuṃdharā // (27.2) Par.?
nānāvidhāni śastrāṇi visṛjanto mahārathāḥ / (28.1) Par.?
anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire // (28.2) Par.?
hayā hayān samāsādya preṣitā hayasādibhiḥ / (29.1) Par.?
samāhatya raṇe 'nyonyaṃ nipetur gatajīvitāḥ // (29.2) Par.?
narā narān samāsādya krodharaktekṣaṇā bhṛśam / (30.1) Par.?
urāṃsyurobhir anyonyaṃ samāśliṣya nijaghnire // (30.2) Par.?
preṣitāśca mahāmātrair vāraṇāḥ paravāraṇāḥ / (31.1) Par.?
abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge // (31.2) Par.?
te jātarudhirāpīḍāḥ patākābhir alaṃkṛtāḥ / (32.1) Par.?
saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ // (32.2) Par.?
kecid bhinnā viṣāṇāgrair bhinnakumbhāśca tomaraiḥ / (33.1) Par.?
vinadanto 'bhyadhāvanta garjanto jaladā iva // (33.2) Par.?
keciddhastair dvidhā chinnaiśchinnagātrāstathāpare / (34.1) Par.?
nipetustumule tasmiṃśchinnapakṣā ivādrayaḥ // (34.2) Par.?
pārśvaistu dāritair anye vāraṇair varavāraṇāḥ / (35.1) Par.?
mumucuḥ śoṇitaṃ bhūri dhātūn iva mahīdharāḥ // (35.2) Par.?
nārācābhihatāstvanye tathā viddhāśca tomaraiḥ / (36.1) Par.?
hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ // (36.2) Par.?
kecit krodhasamāviṣṭā madāndhā niravagrahāḥ / (37.1) Par.?
rathān hayān padātāṃśca mamṛduḥ śataśo raṇe // (37.2) Par.?
tathā hayā hayārohaistāḍitāḥ prāsatomaraiḥ / (38.1) Par.?
tena tenābhyavartanta kurvanto vyākulā diśaḥ // (38.2) Par.?
rathino rathibhiḥ sārdhaṃ kulaputrāstanutyajaḥ / (39.1) Par.?
parāṃ śaktiṃ samāsthāya cakruḥ karmāṇyabhītavat // (39.2) Par.?
svayaṃvara ivāmarde prajahrur itaretaram / (40.1) Par.?
prārthayānā yaśo rājan svargaṃ vā yuddhaśālinaḥ // (40.2) Par.?
tasmiṃstathā vartamāne saṃgrāme lomaharṣaṇe / (41.1) Par.?
dhārtarāṣṭraṃ mahat sainyaṃ prāyaśo vimukhīkṛtam // (41.2) Par.?
Duration=0.19534802436829 secs.