Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7977
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vartamāne tathā raudre rātriyuddhe viśāṃ pate / (1.2) Par.?
sarvabhūtakṣayakare dharmaputro yudhiṣṭhiraḥ // (1.3) Par.?
abravīt pāṇḍavāṃścaiva pāñcālāṃśca sasomakān / (2.1) Par.?
abhyadravata gacchadhvaṃ droṇam eva jighāṃsayā // (2.2) Par.?
rājñaste vacanād rājan pāñcālāḥ somakāstathā / (3.1) Par.?
droṇam evābhyavartanta nadanto bhairavān ravān // (3.2) Par.?
tān vayaṃ pratigarjantaḥ pratyudyātāstvamarṣitāḥ / (4.1) Par.?
yathāśakti yathotsāhaṃ yathāsattvaṃ ca saṃyuge // (4.2) Par.?
kṛtavarmā ca hārdikyo yudhiṣṭhiram upādravat / (5.1) Par.?
droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam // (5.2) Par.?
śaineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ / (6.1) Par.?
abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani // (6.2) Par.?
sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham / (7.1) Par.?
karṇo vaikartano rājan vārayāmāsa pāṇḍavam // (7.2) Par.?
bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam / (8.1) Par.?
svayaṃ duryodhano yuddhe pratīpaṃ mṛtyum āvrajat // (8.2) Par.?
nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam / (9.1) Par.?
śakuniḥ saubalo rājan vārayāmāsa satvaraḥ // (9.2) Par.?
śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam / (10.1) Par.?
kṛpaḥ śāradvato rājan vārayāmāsa saṃyuge // (10.2) Par.?
prativindhyam athāyāntaṃ mayūrasadṛśair hayaiḥ / (11.1) Par.?
duḥśāsano mahārāja yatto yattam avārayat // (11.2) Par.?
bhaimasenim athāyāntaṃ māyāśataviśāradam / (12.1) Par.?
aśvatthāmā pitur mānaṃ kurvāṇaḥ pratyaṣedhayat // (12.2) Par.?
drupadaṃ vṛṣasenastu sasainyaṃ sapadānugam / (13.1) Par.?
vārayāmāsa samare droṇaprepsuṃ mahāratham // (13.2) Par.?
virāṭaṃ drutam āyāntaṃ droṇasya nidhanaṃ prati / (14.1) Par.?
madrarājaḥ susaṃkruddho vārayāmāsa bhārata // (14.2) Par.?
śatānīkam athāyāntaṃ nākuliṃ rabhasaṃ raṇe / (15.1) Par.?
citraseno rurodhāśu śarair droṇavadhepsayā // (15.2) Par.?
arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham / (16.1) Par.?
alambuso mahārāja rākṣasendro nyavārayat // (16.2) Par.?
tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravān raṇe / (17.1) Par.?
dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat // (17.2) Par.?
tathānyān pāṇḍuputrāṇāṃ samāyātānmahārathān / (18.1) Par.?
tāvakā rathino rājan vārayāmāsur ojasā // (18.2) Par.?
gajārohā gajaistūrṇaṃ saṃnipatya mahāmṛdhe / (19.1) Par.?
yodhayantaḥ sma dṛśyante śataśo 'tha sahasraśaḥ // (19.2) Par.?
niśīthe turagā rājann ādravantaḥ parasparam / (20.1) Par.?
samadṛśyanta vegena pakṣavanta ivādrayaḥ // (20.2) Par.?
sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ / (21.1) Par.?
samāgacchanmahārāja vinadantaḥ pṛthak pṛthak // (21.2) Par.?
narāstu bahavastatra samājagmuḥ parasparam / (22.1) Par.?
gadābhir musalaiścaiva nānāśastraiśca saṃghaśaḥ // (22.2) Par.?
kṛtavarmā tu hārdikyo dharmaputraṃ yudhiṣṭhiram / (23.1) Par.?
vārayāmāsa saṃkruddho velevodvṛttam arṇavam // (23.2) Par.?
yudhiṣṭhirastu hārdikyaṃ viddhvā pañcabhir āśugaiḥ / (24.1) Par.?
punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt // (24.2) Par.?
kṛtavarmā tu saṃkruddho dharmaputrasya māriṣa / (25.1) Par.?
dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ // (25.2) Par.?
athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ / (26.1) Par.?
hārdikyaṃ daśabhir bāṇair bāhvor urasi cārpayat // (26.2) Par.?
mādhavastu raṇe viddho dharmaputreṇa māriṣa / (27.1) Par.?
prākampata ca roṣeṇa saptabhiścārdayaccharaiḥ // (27.2) Par.?
tasya pārtho dhanuśchittvā hastāvāpaṃ nikṛtya ca / (28.1) Par.?
prāhiṇonniśitān bāṇān pañca rājañ śilāśitān // (28.2) Par.?
te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam / (29.1) Par.?
prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ // (29.2) Par.?
akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam / (30.1) Par.?
vivyādha pāṇḍavaṃ ṣaṣṭyā sūtaṃ ca navabhiḥ śaraiḥ // (30.2) Par.?
tasya śaktim ameyātmā pāṇḍavo bhujagopamām / (31.1) Par.?
cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ // (31.2) Par.?
sā hemacitrā mahatī pāṇḍavena praveritā / (32.1) Par.?
nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam // (32.2) Par.?
etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ / (33.1) Par.?
hārdikyaṃ chādayāmāsa śaraiḥ saṃnataparvabhiḥ // (33.2) Par.?
tatastu samare śūro vṛṣṇīnāṃ pravaro rathī / (34.1) Par.?
vyaśvasūtarathaṃ cakre nimeṣārdhād yudhiṣṭhiram // (34.2) Par.?
tatastu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade / (35.1) Par.?
tad asya niśitair bāṇair vyadhamanmādhavo raṇe // (35.2) Par.?
tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam / (36.1) Par.?
preṣayat samare tūrṇaṃ hārdikyasya yudhiṣṭhiraḥ // (36.2) Par.?
tam āpatantaṃ sahasā dharmarājabhujacyutam / (37.1) Par.?
dvidhā cicheda hārdikyaḥ kṛtahastaḥ smayann iva // (37.2) Par.?
tataḥ śaraśatenājau dharmaputram avākirat / (38.1) Par.?
kavacaṃ cāsya saṃkruddhaḥ śaraistīkṣṇair adārayat // (38.2) Par.?
hārdikyaśarasaṃchinnaṃ kavacaṃ tanmahātmanaḥ / (39.1) Par.?
vyaśīryata raṇe rājaṃstārājālam ivāmbarāt // (39.2) Par.?
sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ / (40.1) Par.?
apāyāsīd raṇāt tūrṇaṃ dharmaputro yudhiṣṭhiraḥ // (40.2) Par.?
kṛtavarmā tu nirjitya dharmaputraṃ yudhiṣṭhiram / (41.1) Par.?
punar droṇasya jugupe cakram eva mahābalaḥ // (41.2) Par.?
Duration=0.1922459602356 secs.