Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9148
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
atyadbhutam idaṃ brahmañśrutavān asmi tattvataḥ / (1.2) Par.?
abhiṣekaṃ kumārasya vistareṇa yathāvidhi // (1.3) Par.?
yacchrutvā pūtam ātmānaṃ vijānāmi tapodhana / (2.1) Par.?
prahṛṣṭāni ca romāṇi prasannaṃ ca mano mama // (2.2) Par.?
abhiṣekaṃ kumārasya daityānāṃ ca vadhaṃ tathā / (3.1) Par.?
śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me // (3.2) Par.?
apāṃ patiḥ kathaṃ hyasminn abhiṣiktaḥ surāsuraiḥ / (4.1) Par.?
tanme brūhi mahāprājña kuśalo hyasi sattama // (4.2) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham / (5.2) Par.?
ādau kṛtayuge tasmin vartamāne yathāvidhi / (5.3) Par.?
varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan // (5.4) Par.?
yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā / (6.1) Par.?
tathā tvam api sarvāsāṃ saritāṃ vai patir bhava // (6.2) Par.?
vāsaśca te sadā deva sāgare makarālaye / (7.1) Par.?
samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ // (7.2) Par.?
somena sārdhaṃ ca tava hānivṛddhī bhaviṣyataḥ / (8.1) Par.?
evam astviti tān devān varuṇo vākyam abravīt // (8.2) Par.?
samāgamya tataḥ sarve varuṇaṃ sāgarālayam / (9.1) Par.?
apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā // (9.2) Par.?
abhiṣicya tato devā varuṇaṃ yādasāṃ patim / (10.1) Par.?
jagmuḥ svānyeva sthānāni pūjayitvā jaleśvaram // (10.2) Par.?
abhiṣiktastato devair varuṇo 'pi mahāyaśāḥ / (11.1) Par.?
saritaḥ sāgarāṃścaiva nadāṃścaiva sarāṃsi ca / (11.2) Par.?
pālayāmāsa vidhinā yathā devāñ śatakratuḥ // (11.3) Par.?
tatastatrāpyupaspṛśya dattvā ca vividhaṃ vasu / (12.1) Par.?
agnitīrthaṃ mahāprājñaḥ sa jagāma pralambahā / (12.2) Par.?
naṣṭo na dṛśyate yatra śamīgarbhe hutāśanaḥ // (12.3) Par.?
lokālokavināśe ca prādurbhūte tadānagha / (13.1) Par.?
upatasthur mahātmānaṃ sarvalokapitāmaham // (13.2) Par.?
agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe / (14.1) Par.?
sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam // (14.2) Par.?
janamejaya uvāca / (15.1) Par.?
kimarthaṃ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ / (15.2) Par.?
vijñātaśca kathaṃ devaistanmamācakṣva tattvataḥ // (15.3) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
bhṛgoḥ śāpād bhṛśaṃ bhīto jātavedāḥ pratāpavān / (16.2) Par.?
śamīgarbham athāsādya nanāśa bhagavāṃstataḥ // (16.3) Par.?
pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ / (17.1) Par.?
anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ // (17.2) Par.?
tato 'gnitīrtham āsādya śamīgarbhastham eva hi / (18.1) Par.?
dadṛśur jvalanaṃ tatra vasamānaṃ yathāvidhi // (18.2) Par.?
devāḥ sarve naravyāghra bṛhaspatipurogamāḥ / (19.1) Par.?
jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ / (19.2) Par.?
punar yathāgataṃ jagmuḥ sarvabhakṣaśca so 'bhavat // (19.3) Par.?
bhṛgoḥ śāpānmahīpāla yad uktaṃ brahmavādinā / (20.1) Par.?
tatrāpyāplutya matimān brahmayoniṃ jagāma ha // (20.2) Par.?
sasarja bhagavān yatra sarvalokapitāmahaḥ / (21.1) Par.?
tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā / (21.2) Par.?
sasarja cānnāni tathā devatānāṃ yathāvidhi // (21.3) Par.?
tatra snātvā ca dattvā ca vasūni vividhāni ca / (22.1) Par.?
kauberaṃ prayayau tīrthaṃ tatra taptvā mahat tapaḥ / (22.2) Par.?
dhanādhipatyaṃ samprāpto rājann ailabilaḥ prabhuḥ // (22.3) Par.?
tatrastham eva taṃ rājan dhanāni nidhayastathā / (23.1) Par.?
upatasthur naraśreṣṭha tat tīrthaṃ lāṅgalī tataḥ / (23.2) Par.?
gatvā snātvā ca vidhivad brāhmaṇebhyo dhanaṃ dadau // (23.3) Par.?
dadṛśe tatra tat sthānaṃ kaubere kānanottame / (24.1) Par.?
purā yatra tapastaptaṃ vipulaṃ sumahātmanā // (24.2) Par.?
yatra rājñā kubereṇa varā labdhāśca puṣkalāḥ / (25.1) Par.?
dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā // (25.2) Par.?
suratvaṃ lokapālatvaṃ putraṃ ca nalakūbaram / (26.1) Par.?
yatra lebhe mahābāho dhanādhipatir añjasā // (26.2) Par.?
abhiṣiktaśca tatraiva samāgamya marudgaṇaiḥ / (27.1) Par.?
vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam / (27.2) Par.?
vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca // (27.3) Par.?
tatrāplutya balo rājan dattvā dāyāṃśca puṣkalān / (28.1) Par.?
jagāma tvarito rāmastīrthaṃ śvetānulepanaḥ // (28.2) Par.?
niṣevitaṃ sarvasattvair nāmnā badarapācanam / (29.1) Par.?
nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham // (29.2) Par.?
Duration=0.10526299476624 secs.