Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9160
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam / (1.2) Par.?
prahṛṣṭamanasaḥ sarve babhūvustatra pāṇḍavāḥ // (1.3) Par.?
unmattam iva mātaṅgaṃ siṃhena vinipātitam / (2.1) Par.?
dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ // (2.2) Par.?
tato duryodhanaṃ hatvā bhīmasenaḥ pratāpavān / (3.1) Par.?
patitaṃ kauravendraṃ tam upagamyedam abravīt // (3.2) Par.?
gaur gaur iti purā manda draupadīm ekavāsasam / (4.1) Par.?
yat sabhāyāṃ hasann asmāṃstadā vadasi durmate / (4.2) Par.?
tasyāvahāsasya phalam adya tvaṃ samavāpnuhi // (4.3) Par.?
evam uktvā sa vāmena padā maulim upāspṛśat / (5.1) Par.?
śiraśca rājasiṃhasya pādena samaloḍayat // (5.2) Par.?
tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ / (6.1) Par.?
punar evābravīd vākyaṃ yat tacchṛṇu narādhipa // (6.2) Par.?
ye 'smān puro 'panṛtyanta punar gaur iti gaur iti / (7.1) Par.?
tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti // (7.2) Par.?
nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā / (8.1) Par.?
svabāhubalam āśritya prabādhāmo vayaṃ ripūn // (8.2) Par.?
so 'vāpya vairasya parasya pāraṃ vṛkodaraḥ prāha śanaiḥ prahasya / (9.1) Par.?
yudhiṣṭhiraṃ keśavasṛñjayāṃśca dhanaṃjayaṃ mādravatīsutau ca // (9.2) Par.?
rajasvalāṃ draupadīm ānayan ye ye cāpyakurvanta sadasyavastrām / (10.1) Par.?
tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān raṇe hatāṃstapasā yājñasenyāḥ // (10.2) Par.?
ye naḥ purā ṣaṇḍhatilān avocan krūrā rājño dhṛtarāṣṭrasya putrāḥ / (11.1) Par.?
te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ // (11.2) Par.?
punaśca rājñaḥ patitasya bhūmau sa tāṃ gadāṃ skandhagatāṃ nirīkṣya / (12.1) Par.?
vāmena pādena śiraḥ pramṛdya duryodhanaṃ naikṛtiketyavocat // (12.2) Par.?
hṛṣṭena rājan kurupārthivasya kṣudrātmanā bhīmasenena pādam / (13.1) Par.?
dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan dharmātmānaḥ somakānāṃ prabarhāḥ // (13.2) Par.?
tava putraṃ tathā hatvā katthamānaṃ vṛkodaram / (14.1) Par.?
nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam // (14.2) Par.?
mā śiro 'sya padā mardīr mā dharmaste 'tyagānmahān / (15.1) Par.?
rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha // (15.2) Par.?
vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ / (16.1) Par.?
utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā // (16.2) Par.?
dhārmiko bhīmaseno 'sāvityāhustvāṃ purā janāḥ / (17.1) Par.?
sa kasmād bhīmasena tvaṃ rājānam adhitiṣṭhasi // (17.2) Par.?
dṛṣṭvā duryodhanaṃ rājā kuntīputrastathāgatam / (18.1) Par.?
netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt // (18.2) Par.?
nūnam etad balavatā dhātrādiṣṭaṃ mahātmanā / (19.1) Par.?
yad vayaṃ tvāṃ jighāṃsāmastvaṃ cāsmān kurusattama // (19.2) Par.?
ātmano hyaparādhena mahad vyasanam īdṛśam / (20.1) Par.?
prāptavān asi yal lobhānmadād bālyācca bhārata // (20.2) Par.?
ghātayitvā vayasyāṃśca bhrātṝn atha pitṝṃstathā / (21.1) Par.?
putrān pautrāṃstathācāryāṃstato 'si nidhanaṃ gataḥ // (21.2) Par.?
tavāparādhād asmābhir bhrātaraste mahārathāḥ / (22.1) Par.?
nihatā jñātayaścānye diṣṭaṃ manye duratyayam // (22.2) Par.?
snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya vihvalāḥ / (23.1) Par.?
garhayiṣyanti no nūnaṃ vidhavāḥ śokakarśitāḥ // (23.2) Par.?
evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ / (24.1) Par.?
vilalāpa ciraṃ cāpi dharmaputro yudhiṣṭhiraḥ // (24.2) Par.?
Duration=0.10015511512756 secs.