Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6037
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe / (1.2) Par.?
śrāddhāni kārayāmāsa teṣāṃ pṛthag udāradhīḥ // (1.3) Par.?
dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam / (2.1) Par.?
sarvakāmaguṇopetam annaṃ gāśca dhanāni ca / (2.2) Par.?
ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ // (2.3) Par.?
yudhiṣṭhirastu karṇasya droṇasya ca mahātmanaḥ / (3.1) Par.?
dhṛṣṭadyumnābhimanyubhyāṃ haiḍimbasya ca rakṣasaḥ // (3.2) Par.?
virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām / (4.1) Par.?
drupadadraupadeyānāṃ draupadyā sahito dadau // (4.2) Par.?
brāhmaṇānāṃ sahasrāṇi pṛthag ekaikam uddiśan / (5.1) Par.?
dhanaiśca vastrai ratnaiśca gobhiśca samatarpayat // (5.2) Par.?
ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ / (6.1) Par.?
uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadaihikam // (6.2) Par.?
sabhāḥ prapāśca vividhāstaḍāgāni ca pāṇḍavaḥ / (7.1) Par.?
suhṛdāṃ kārayāmāsa sarveṣām aurdhvadaihikam // (7.2) Par.?
sa teṣām anṛṇo bhūtvā gatvā lokeṣvavācyatām / (8.1) Par.?
kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan // (8.2) Par.?
dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā / (9.1) Par.?
sarvāṃśca kauravāmātyān bhṛtyāṃśca samapūjayat // (9.2) Par.?
yāśca tatra striyaḥ kāściddhatavīrā hatātmajāḥ / (10.1) Par.?
sarvāstāḥ kauravo rājā sampūjyāpālayad ghṛṇī // (10.2) Par.?
dīnāndhakṛpaṇānāṃ ca gṛhācchādanabhojanaiḥ / (11.1) Par.?
ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ // (11.2) Par.?
sa vijitya mahīṃ kṛtsnām ānṛṇyaṃ prāpya vairiṣu / (12.1) Par.?
niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ // (12.2) Par.?
Duration=0.077047109603882 secs.