Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, good behaviour, svadharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6088
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ / (1.2) Par.?
pṛcchāmi tvā kuruśreṣṭha tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā // (2.3) Par.?
rājā vasumanā nāma kausalyo balavāñ śuciḥ / (3.1) Par.?
maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam // (3.2) Par.?
dharmārthasahitaṃ vākyaṃ bhagavann anuśādhi mām / (4.1) Par.?
yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ // (4.2) Par.?
tam abravīd vāmadevastapasvī japatāṃ varaḥ / (5.1) Par.?
hemavarṇam upāsīnaṃ yayātim iva nāhuṣam // (5.2) Par.?
dharmam evānuvartasva na dharmād vidyate param / (6.1) Par.?
dharme sthitā hi rājāno jayanti pṛthivīm imām // (6.2) Par.?
arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ / (7.1) Par.?
ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate // (7.2) Par.?
adharmadarśī yo rājā balād eva pravartate / (8.1) Par.?
kṣipram evāpayāto 'smād ubhau prathamamadhyamau // (8.2) Par.?
asatpāpiṣṭhasacivo vadhyo lokasya dharmahā / (9.1) Par.?
sahaiva parivāreṇa kṣipram evāvasīdati // (9.2) Par.?
arthānām ananuṣṭhātā kāmacārī vikatthanaḥ / (10.1) Par.?
api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati // (10.2) Par.?
athādadānaḥ kalyāṇam anasūyur jitendriyaḥ / (11.1) Par.?
vardhate matimān rājā srotobhir iva sāgaraḥ // (11.2) Par.?
na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ / (12.1) Par.?
buddhito mitrataścāpi satataṃ vasudhādhipaḥ // (12.2) Par.?
eteṣveva hi sarveṣu lokayātrā pratiṣṭhitā / (13.1) Par.?
etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ // (13.2) Par.?
evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ / (14.1) Par.?
arthān samīkṣyārabhate sa dhruvaṃ mahad aśnute // (14.2) Par.?
adātā hyanatisneho daṇḍenāvartayan prajāḥ / (15.1) Par.?
sāhasaprakṛtī rājā kṣipram eva vinaśyati // (15.2) Par.?
atha pāpaṃ kṛtaṃ buddhyā na ca paśyatyabuddhimān / (16.1) Par.?
akīrtyāpi samāyukto mṛto narakam aśnute // (16.2) Par.?
atha mānayitur dātuḥ śuklasya rasavedinaḥ / (17.1) Par.?
vyasanaṃ svam ivotpannaṃ vijighāṃsanti mānavāḥ // (17.2) Par.?
yasya nāsti gurur dharme na cānyān anupṛcchati / (18.1) Par.?
sukhatantro 'rthalābheṣu na ciraṃ mahad aśnute // (18.2) Par.?
gurupradhāno dharmeṣu svayam arthānvavekṣitā / (19.1) Par.?
dharmapradhāno lokeṣu suciraṃ mahad aśnute // (19.2) Par.?
Duration=0.072643995285034 secs.