Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6176
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhṛgur uvāca / (1.1) Par.?
asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ / (1.2) Par.?
ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān // (1.3) Par.?
tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam / (2.1) Par.?
ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ // (2.2) Par.?
devadānavagandharvadaityāsuramahoragāḥ / (3.1) Par.?
yakṣarākṣasanāgāśca piśācā manujāstathā // (3.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca dvijasattama / (4.1) Par.?
ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame // (4.2) Par.?
brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ / (5.1) Par.?
vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitastathā // (5.2) Par.?
bharadvāja uvāca / (6.1) Par.?
cāturvarṇyasya varṇena yadi varṇo vibhajyate / (6.2) Par.?
sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ // (6.3) Par.?
kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ / (7.1) Par.?
sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate // (7.2) Par.?
svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam / (8.1) Par.?
tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate // (8.2) Par.?
jaṅgamānām asaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ / (9.1) Par.?
teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ // (9.2) Par.?
bhṛgur uvāca / (10.1) Par.?
na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat / (10.2) Par.?
brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam // (10.3) Par.?
kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ / (11.1) Par.?
tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ // (11.2) Par.?
goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ / (12.1) Par.?
svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ // (12.2) Par.?
hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ / (13.1) Par.?
kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ // (13.2) Par.?
ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ / (14.1) Par.?
dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate // (14.2) Par.?
varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī / (15.1) Par.?
vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ // (15.2) Par.?
brāhmaṇā dharmatantrasthās tapasteṣāṃ na naśyati / (16.1) Par.?
brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā // (16.2) Par.?
brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ / (17.1) Par.?
teṣāṃ bahuvidhāstvanyāstatra tatra hi jātayaḥ // (17.2) Par.?
piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ / (18.1) Par.?
pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ // (18.2) Par.?
prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ / (19.1) Par.?
ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ // (19.2) Par.?
ādidevasamudbhūtā brahmamūlākṣayāvyayā / (20.1) Par.?
sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā // (20.2) Par.?
Duration=0.096699953079224 secs.