Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jñāna, ajñāna, vidyā, śruta, knowledge

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6201
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurur uvāca / (1.1) Par.?
rajasā sādhyate mohastamasā ca nararṣabha / (1.2) Par.?
krodhalobhau bhayaṃ darpa eteṣāṃ sādhanācchuciḥ // (1.3) Par.?
paramaṃ paramātmānaṃ devam akṣayam avyayam / (2.1) Par.?
viṣṇum avyaktasaṃsthānaṃ viśante devasattamam // (2.2) Par.?
tasya māyāvidagdhāṅgā jñānabhraṣṭā nirāśiṣaḥ / (3.1) Par.?
mānavā jñānasaṃmohāt tataḥ kāmaṃ prayānti vai // (3.2) Par.?
kāmāt krodham avāpyātha lobhamohau ca mānavāḥ / (4.1) Par.?
mānadarpād ahaṃkāram ahaṃkārāt tataḥ kriyāḥ // (4.2) Par.?
kriyābhiḥ snehasaṃbandhaḥ snehācchokam anantaram / (5.1) Par.?
sukhaduḥkhasamārambhāj janmājanmakṛtakṣaṇāḥ // (5.2) Par.?
janmato garbhavāsaṃ tu śukraśoṇitasaṃbhavam / (6.1) Par.?
purīṣamūtravikledaśoṇitaprabhavāvilam // (6.2) Par.?
tṛṣṇābhibhūtastair baddhastān evābhipariplavan / (7.1) Par.?
saṃsāratantravāhinyastatra budhyeta yoṣitaḥ // (7.2) Par.?
prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ / (8.1) Par.?
tasmād etā viśeṣeṇa naro 'tīyur vipaścitaḥ // (8.2) Par.?
kṛtyā hyetā ghorarūpā mohayantyavicakṣaṇān / (9.1) Par.?
rajasyantarhitā mūrtir indriyāṇāṃ sanātanī // (9.2) Par.?
tasmāt tarṣātmakād rāgād bījājjāyanti jantavaḥ / (10.1) Par.?
svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃstyajet / (10.2) Par.?
svasaṃjñān asvajāṃstadvat sutasaṃjñān kṛmīṃstyajet // (10.3) Par.?
śukrato rasataścaiva snehājjāyanti jantavaḥ / (11.1) Par.?
svabhāvāt karmayogād vā tān upekṣeta buddhimān // (11.2) Par.?
rajastamasi paryastaṃ sattvaṃ tamasi saṃsthitam / (12.1) Par.?
jñānādhiṣṭhānam ajñānaṃ buddhyahaṃkāralakṣaṇam // (12.2) Par.?
tad bījaṃ dehinām āhustad bījaṃ jīvasaṃjñitam / (13.1) Par.?
karmaṇā kālayuktena saṃsāraparivartakam // (13.2) Par.?
ramatyayaṃ yathā svapne manasā dehavān iva / (14.1) Par.?
karmagarbhair guṇair dehī garbhe tad upapadyate // (14.2) Par.?
karmaṇā bījabhūtena codyate yad yad indriyam / (15.1) Par.?
jāyate tad ahaṃkārād rāgayuktena cetasā // (15.2) Par.?
śabdarāgācchrotram asya jāyate bhāvitātmanaḥ / (16.1) Par.?
rūparāgāt tathā cakṣur ghrāṇaṃ gandhacikīrṣayā // (16.2) Par.?
sparśanebhyastathā vāyuḥ prāṇāpānavyapāśrayaḥ / (17.1) Par.?
vyānodānau samānaśca pañcadhā dehayāpanā // (17.2) Par.?
saṃjātair jāyate gātraiḥ karmajair brahmaṇā vṛtaḥ / (18.1) Par.?
duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ // (18.2) Par.?
duḥkhaṃ vidyād upādānād abhimānācca vardhate / (19.1) Par.?
tyāgāt tebhyo nirodhaḥ syānnirodhajño vimucyate // (19.2) Par.?
indriyāṇāṃ rajasyeva prabhavapralayāvubhau / (20.1) Par.?
parīkṣya saṃcared vidvān yathāvacchāstracakṣuṣā // (20.2) Par.?
jñānendriyāṇīndriyārthān nopasarpantyatarṣulam / (21.1) Par.?
jñātaiśca kāraṇair dehī na dehaṃ punar arhati // (21.2) Par.?
Duration=0.073650121688843 secs.