Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
janmanaiva mahābhāgo brāhmaṇo nāma jāyate / (1.2) Par.?
namasyaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk // (1.3) Par.?
sarvānnaḥ suhṛdastāta brāhmaṇāḥ sumanomukhāḥ / (2.1) Par.?
gīrbhir maṅgalayuktābhir anudhyāyanti pūjitāḥ // (2.2) Par.?
sarvānno dviṣatastāta brāhmaṇā jātamanyavaḥ / (3.1) Par.?
gīrbhir dāruṇayuktābhir abhihanyur apūjitāḥ // (3.2) Par.?
atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ / (4.1) Par.?
sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat // (4.2) Par.?
na vo 'nyad iha kartavyaṃ kiṃcid ūrdhvaṃ yathāvidhi / (5.1) Par.?
guptā gopāyata brahma śreyo vastena śobhanam // (5.2) Par.?
svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati / (6.1) Par.?
pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha // (6.2) Par.?
na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā / (7.1) Par.?
śaudraṃ hi kurvataḥ karma dharmaḥ samuparudhyate // (7.2) Par.?
śrīśca buddhiśca tejaśca vibhūtiśca pratāpinī / (8.1) Par.?
svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha // (8.2) Par.?
hutvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ / (9.1) Par.?
agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ // (9.2) Par.?
śraddhayā parayā yuktā hyanabhidrohalabdhayā / (10.1) Par.?
damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha // (10.2) Par.?
yaccaiva mānuṣe loke yacca deveṣu kiṃcana / (11.1) Par.?
sarvaṃ tat tapasā sādhyaṃ jñānena vinayena ca // (11.2) Par.?
ityetā brahmagītāste samākhyātā mayānagha / (12.1) Par.?
viprānukampārtham idaṃ tena proktaṃ hi dhīmatā // (12.2) Par.?
bhūyasteṣāṃ balaṃ manye yathā rājñastapasvinaḥ / (13.1) Par.?
durāsadāśca caṇḍāśca rabhasāḥ kṣiprakāriṇaḥ // (13.2) Par.?
santyeṣāṃ siṃhasattvāśca vyāghrasattvāstathāpare / (14.1) Par.?
varāhamṛgasattvāśca gajasattvāstathāpare // (14.2) Par.?
karpāsamṛdavaḥ kecit tathānye makaraspṛśaḥ / (15.1) Par.?
vibhāṣyaghātinaḥ kecit tathā cakṣurhaṇo 'pare // (15.2) Par.?
santi cāśīviṣanibhāḥ santi mandāstathāpare / (16.1) Par.?
vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira // (16.2) Par.?
mekalā dramiḍāḥ kāśāḥ pauṇḍrāḥ kollagirāstathā / (17.1) Par.?
śauṇḍikā daradā darvāścaurāḥ śabarabarbarāḥ // (17.2) Par.?
kirātā yavanāścaiva tāstāḥ kṣatriyajātayaḥ / (18.1) Par.?
vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt // (18.2) Par.?
brāhmaṇānāṃ paribhavād asurāḥ salileśayāḥ / (19.1) Par.?
brāhmaṇānāṃ prasādācca devāḥ svarganivāsinaḥ // (19.2) Par.?
aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ / (20.1) Par.?
avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi // (20.2) Par.?
na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā / (21.1) Par.?
brāhmaṇā hi mahātmāno devānām api devatāḥ // (21.2) Par.?
tān pūjayasva satataṃ dānena paricaryayā / (22.1) Par.?
yadīcchasi mahīṃ bhoktum imāṃ sāgaramekhalām // (22.2) Par.?
pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha / (23.1) Par.?
pratigrahaṃ ye neccheyuste 'pi rakṣyāstvayānagha // (23.2) Par.?
Duration=0.069398880004883 secs.