Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9336
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrutaṃ dānaphalaṃ tāta yat tvayā parikīrtitam / (1.2) Par.?
annaṃ tu te viśeṣeṇa praśastam iha bhārata // (1.3) Par.?
pānīyadānaṃ paramaṃ kathaṃ ceha mahāphalam / (2.1) Par.?
ityetacchrotum icchāmi vistareṇa pitāmaha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
hanta te vartayiṣyāmi yathāvad bharatarṣabha / (3.2) Par.?
gadatastanmamādyeha śṛṇu satyaparākrama / (3.3) Par.?
pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha // (3.4) Par.?
yad annaṃ yacca pānīyaṃ sampradāyāśnute naraḥ / (4.1) Par.?
na tasmāt paramaṃ dānaṃ kiṃcid astīti me matiḥ // (4.2) Par.?
annāt prāṇabhṛtastāta pravartante hi sarvaśaḥ / (5.1) Par.?
tasmād annaṃ paraṃ loke sarvadāneṣu kathyate // (5.2) Par.?
annād balaṃ ca tejaśca prāṇināṃ vardhate sadā / (6.1) Par.?
annadānam atastasmācchreṣṭham āha prajāpatiḥ // (6.2) Par.?
sāvitryā hyapi kaunteya śrutaṃ te vacanaṃ śubham / (7.1) Par.?
yataścaitad yathā caitad devasatre mahāmate // (7.2) Par.?
anne datte nareṇeha prāṇā dattā bhavantyuta / (8.1) Par.?
prāṇadānāddhi paramaṃ na dānam iha vidyate // (8.2) Par.?
śrutaṃ hi te mahābāho lomaśasyāpi tad vacaḥ / (9.1) Par.?
prāṇān dattvā kapotāya yat prāptaṃ śibinā purā // (9.2) Par.?
tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate / (10.1) Par.?
gatiṃ viśiṣṭāṃ gacchanti prāṇadā iti naḥ śrutam // (10.2) Par.?
annaṃ cāpi prabhavati pānīyāt kurusattama / (11.1) Par.?
nīrajātena hi vinā na kiṃcit sampravartate // (11.2) Par.?
nīrajātaśca bhagavān somo grahagaṇeśvaraḥ / (12.1) Par.?
amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā // (12.2) Par.?
annauṣadhyo mahārāja vīrudhaśca jalodbhavāḥ / (13.1) Par.?
yataḥ prāṇabhṛtāṃ prāṇāḥ sambhavanti viśāṃ pate // (13.2) Par.?
devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā / (14.1) Par.?
pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ // (14.2) Par.?
annam eva manuṣyāṇāṃ prāṇān āhur manīṣiṇaḥ / (15.1) Par.?
tacca sarvaṃ naravyāghra pānīyāt sampravartate // (15.2) Par.?
tasmāt pānīyadānād vai na paraṃ vidyate kvacit / (16.1) Par.?
tacca dadyānnaro nityaṃ ya icched bhūtim ātmanaḥ // (16.2) Par.?
dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate / (17.1) Par.?
śatrūṃścāpyadhi kaunteya sadā tiṣṭhati toyadaḥ // (17.2) Par.?
sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm / (18.1) Par.?
pretya cānantyam āpnoti pāpebhyaśca pramucyate // (18.2) Par.?
toyado manujavyāghra svargaṃ gatvā mahādyute / (19.1) Par.?
akṣayān samavāpnoti lokān ityabravīnmanuḥ // (19.2) Par.?
Duration=0.49399590492249 secs.