Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarvaroganidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
disease:: synonyms
rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ / (1.3) Par.?
yakṣmātaṅkagadābādhāḥ śabdāḥ paryāyavācinaḥ // (1.4) Par.?
diagnosis
nidānaṃ pūrvarūpāṇi rūpāṇyupaśayas tathā / (2.1) Par.?
nidāna:: synonyms
saṃprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam // (2.2) Par.?
nimittahetvāyatanapratyayotthānakāraṇaiḥ / (3.1) Par.?
prāgrūpa
nidānam āhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate // (3.2) Par.?
utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ / (4.1) Par.?
liṅgam avyaktam alpatvād vyādhīnāṃ tad yathāyatham // (4.2) Par.?
rūpa
tad eva vyaktatāṃ yātaṃ rūpam ityabhidhīyate / (5.1) Par.?
saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ // (5.2) Par.?
upaśaya
hetuvyādhiviparyastaviparyastārthakāriṇām / (6.1) Par.?
auṣadhānnavihārāṇām upayogaṃ sukhāvaham // (6.2) Par.?
vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ / (7.1) Par.?
viparīto 'nupaśayo vyādhyasātmyābhisaṃjñitaḥ // (7.2) Par.?
yathāduṣṭena doṣeṇa yathā cānuvisarpatā / (8.1) Par.?
nirvṛttirāmayasyāsau saṃprāptir jātirāgatiḥ // (8.2) Par.?
saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ / (9.1) Par.?
sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti // (9.2) Par.?
doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśakalpanā / (10.1) Par.?
svātantryapāratantryābhyāṃ vyādheḥ prādhānyam ādiśet // (10.2) Par.?
hetvādikārtsnyāvayavair balābalaviśeṣaṇam / (11.1) Par.?
naktaṃdinartubhuktāṃśair vyādhikālo yathāmalam // (11.2) Par.?
iti prokto nidānārthas taṃ vyāsenopadekṣyati / (12.1) Par.?
sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ // (12.2) Par.?
tatprakopasya tu proktaṃ vividhāhitasevanam / (13.1) Par.?
ahitaṃ trividho yogas trayāṇāṃ prāg udāhṛtaḥ // (13.2) Par.?
tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ / (14.1) Par.?
dhāraṇodīraṇaniśājāgarātyuccabhāṣaṇaiḥ // (14.2) Par.?
kriyātiyogabhīśokacintāvyāyāmamaithunaiḥ / (15.1) Par.?
grīṣmāhorātribhuktānte prakupyati samīraṇaḥ // (15.2) Par.?
pittaṃ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ / (16.1) Par.?
śaranmadhyāhnarātryardhavidāhasamayeṣu ca // (16.2) Par.?
svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ / (17.1) Par.?
āsyāsvapnasukhājīrṇadivāsvapnātibṛṃhaṇaiḥ // (17.2) Par.?
pracchardanādyayogena bhuktamātravasantayoḥ / (18.1) Par.?
pūrvāhṇe pūrvarātre ca śleṣmā dvandvaṃ tu saṃkarāt // (18.2) Par.?
miśrībhāvāt samastānāṃ saṃnipātas tathā punaḥ / (19.1) Par.?
saṃkīrṇājīrṇaviṣamaviruddhādhyaśanādibhiḥ // (19.2) Par.?
vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ / (20.1) Par.?
piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ // (20.2) Par.?
doṣatrayakarais tais tais tathānnaparivartanāt / (21.1) Par.?
ṛtor duṣṭāt purovātād grahāveśād viṣād garāt // (21.2) Par.?
duṣṭānnāt parvatāśleṣād grahair janmarkṣapīḍanāt / (22.1) Par.?
mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt // (22.2) Par.?
strīṇāṃ prasavavaiṣamyāt tathā mithyopacārataḥ / (23.1) Par.?
pratirogam iti kruddhā rogādhiṣṭhānagāminīḥ // (23.2) Par.?
rasāyanīḥ prapadyāśu doṣā dehe vikurvate // (24.1) Par.?
Duration=0.20465183258057 secs.