UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3985
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarvaroganidānaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
disease:: synonyms
rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ / (1.3)
Par.?
yakṣmātaṅkagadābādhāḥ śabdāḥ paryāyavācinaḥ // (1.4)
Par.?
diagnosis
nidānaṃ pūrvarūpāṇi rūpāṇyupaśayas tathā / (2.1)
Par.?
nidāna:: synonyms
saṃprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam // (2.2)
Par.?
nimittahetvāyatanapratyayotthānakāraṇaiḥ / (3.1)
Par.?
prāgrūpa
nidānam āhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate // (3.2)
Par.?
utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ / (4.1)
Par.?
liṅgam avyaktam alpatvād vyādhīnāṃ tad yathāyatham // (4.2)
Par.?
rūpa
tad eva vyaktatāṃ yātaṃ rūpam ityabhidhīyate / (5.1)
Par.?
saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ // (5.2)
Par.?
upaśaya
hetuvyādhiviparyastaviparyastārthakāriṇām / (6.1)
Par.?
auṣadhānnavihārāṇām upayogaṃ sukhāvaham // (6.2)
Par.?
vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ / (7.1)
Par.?
viparīto 'nupaśayo vyādhyasātmyābhisaṃjñitaḥ // (7.2)
Par.?
yathāduṣṭena doṣeṇa yathā cānuvisarpatā / (8.1)
Par.?
nirvṛttirāmayasyāsau saṃprāptir jātirāgatiḥ // (8.2)
Par.?
saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ / (9.1)
Par.?
sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti // (9.2)
Par.?
doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśakalpanā / (10.1)
Par.?
svātantryapāratantryābhyāṃ vyādheḥ prādhānyam ādiśet // (10.2)
Par.?
hetvādikārtsnyāvayavair balābalaviśeṣaṇam / (11.1)
Par.?
naktaṃdinartubhuktāṃśair vyādhikālo yathāmalam // (11.2)
Par.?
iti prokto nidānārthas taṃ vyāsenopadekṣyati / (12.1)
Par.?
sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ // (12.2)
Par.?
tatprakopasya tu proktaṃ vividhāhitasevanam / (13.1)
Par.?
ahitaṃ trividho yogas trayāṇāṃ prāg udāhṛtaḥ // (13.2)
Par.?
tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ / (14.1)
Par.?
dhāraṇodīraṇaniśājāgarātyuccabhāṣaṇaiḥ // (14.2)
Par.?
kriyātiyogabhīśokacintāvyāyāmamaithunaiḥ / (15.1)
Par.?
grīṣmāhorātribhuktānte prakupyati samīraṇaḥ // (15.2) Par.?
pittaṃ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ / (16.1)
Par.?
śaranmadhyāhnarātryardhavidāhasamayeṣu ca // (16.2)
Par.?
svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ / (17.1)
Par.?
āsyāsvapnasukhājīrṇadivāsvapnātibṛṃhaṇaiḥ // (17.2)
Par.?
pracchardanādyayogena bhuktamātravasantayoḥ / (18.1)
Par.?
pūrvāhṇe pūrvarātre ca śleṣmā dvandvaṃ tu saṃkarāt // (18.2)
Par.?
miśrībhāvāt samastānāṃ saṃnipātas tathā punaḥ / (19.1)
Par.?
saṃkīrṇājīrṇaviṣamaviruddhādhyaśanādibhiḥ // (19.2)
Par.?
vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ / (20.1)
Par.?
piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ // (20.2)
Par.?
doṣatrayakarais tais tais tathānnaparivartanāt / (21.1)
Par.?
ṛtor duṣṭāt purovātād grahāveśād viṣād garāt // (21.2)
Par.?
duṣṭānnāt parvatāśleṣād grahair janmarkṣapīḍanāt / (22.1)
Par.?
mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt // (22.2)
Par.?
strīṇāṃ prasavavaiṣamyāt tathā mithyopacārataḥ / (23.1)
Par.?
pratirogam iti kruddhā rogādhiṣṭhānagāminīḥ // (23.2)
Par.?
rasāyanīḥ prapadyāśu doṣā dehe vikurvate // (24.1)
Par.?
Duration=0.091807126998901 secs.