Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9349
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭha uvāca / (1.1) Par.?
ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ / (1.2) Par.?
ghṛtanadyo ghṛtāvartāstā me santu sadā gṛhe // (1.3) Par.?
ghṛtaṃ me hṛdaye nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam / (2.1) Par.?
ghṛtaṃ sarveṣu gātreṣu ghṛtaṃ me manasi sthitam // (2.2) Par.?
gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca / (3.1) Par.?
gāvo me sarvataścaiva gavāṃ madhye vasāmyaham // (3.2) Par.?
ityācamya japet sāyaṃ prātaśca puruṣaḥ sadā / (4.1) Par.?
yad ahnā kurute pāpaṃ tasmāt sa parimucyate // (4.2) Par.?
prāsādā yatra sauvarṇā vasor dhārā ca yatra sā / (5.1) Par.?
gandharvāpsaraso yatra tatra yānti sahasradāḥ // (5.2) Par.?
navanītapaṅkāḥ kṣīrodā dadhiśaivalasaṃkulāḥ / (6.1) Par.?
vahanti yatra nadyo vai tatra yānti sahasradāḥ // (6.2) Par.?
gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi / (7.1) Par.?
parām ṛddhim avāpyātha sa goloke mahīyate // (7.2) Par.?
daśa cobhayataḥ pretya mātāpitroḥ pitāmahān / (8.1) Par.?
dadhāti sukṛtāṃllokān punāti ca kulaṃ naraḥ // (8.2) Par.?
dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānām api ca pradāya / (9.1) Par.?
pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra // (9.2) Par.?
pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ / (10.1) Par.?
anvālabhed dakṣiṇato vrajecca dadyācca pātre prasamīkṣya kālam // (10.2) Par.?
dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ kāṃsyopadohāṃ vasanottarīyām / (11.1) Par.?
pradāya tāṃ gāhati durvigāhyāṃ yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ // (11.2) Par.?
surūpā bahurūpāśca viśvarūpāśca mātaraḥ / (12.1) Par.?
gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet // (12.2) Par.?
nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam / (13.1) Par.?
nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati // (13.2) Par.?
tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā / (14.1) Par.?
yajñaṃ vahanti sambhūya kim astyabhyadhikaṃ tataḥ // (14.2) Par.?
yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam / (15.1) Par.?
tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram // (15.2) Par.?
guṇavacanasamuccayaikadeśo nṛvara mayaiṣa gavāṃ prakīrtitaste / (16.1) Par.?
na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat // (16.2) Par.?
bhīṣma uvāca / (17.1) Par.?
param idam iti bhūmipo vicintya pravaram ṛṣer vacanaṃ tato mahātmā / (17.2) Par.?
vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān // (17.3) Par.?
Duration=0.060720920562744 secs.