Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fast, upavāsa, upavasatha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9363
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dvijātayo vratopetā haviste yadi bhuñjate / (1.2) Par.?
annaṃ brāhmaṇakāmāya katham etat pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ / (2.2) Par.?
vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira // (2.3) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ / (3.2) Par.?
tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet // (3.3) Par.?
bhīṣma uvāca / (4.1) Par.?
māsārdhamāsau nopavased yat tapo manyate janaḥ / (4.2) Par.?
ātmatantropaghātī yo na tapasvī na dharmavit // (4.3) Par.?
tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam / (5.1) Par.?
sadopavāsī ca bhaved brahmacārī tathaiva ca // (5.2) Par.?
muniśca syāt sadā vipro devāṃścaiva sadā yajet / (6.1) Par.?
kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata // (6.2) Par.?
amṛtāśī sadā ca syāt pavitrī ca sadā bhavet / (7.1) Par.?
ṛtavādī sadā ca syānniyataśca sadā bhavet // (7.2) Par.?
vighasāśī sadā ca syāt sadā caivātithipriyaḥ / (8.1) Par.?
amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet // (8.2) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
kathaṃ sadopavāsī syād brahmacārī ca pārthiva / (9.2) Par.?
vighasāśī kathaṃ ca syāt kathaṃ caivātithipriyaḥ // (9.3) Par.?
bhīṣma uvāca / (10.1) Par.?
antarā sāyamāśaṃ ca prātarāśaṃ tathaiva ca / (10.2) Par.?
sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ // (10.3) Par.?
bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha / (11.1) Par.?
ṛtavādī sadā ca syād dānaśīlaśca mānavaḥ // (11.2) Par.?
abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta / (12.1) Par.?
dānaṃ dadat pavitrī syād asvapnaśca divāsvapan // (12.2) Par.?
bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā / (13.1) Par.?
amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira // (13.2) Par.?
abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ / (14.1) Par.?
abhojanena tenāsya jitaḥ svargo bhavatyuta // (14.2) Par.?
devebhyaśca pitṛbhyaśca bhṛtyebhyo 'tithibhiḥ saha / (15.1) Par.?
avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam // (15.2) Par.?
teṣāṃ lokā hyaparyantāḥ sadane brahmaṇaḥ smṛtāḥ / (16.1) Par.?
upasthitā hyapsarobhir gandharvaiśca janādhipa // (16.2) Par.?
devatātithibhiḥ sārdhaṃ pitṛbhiścopabhuñjate / (17.1) Par.?
ramante putrapautraiśca teṣāṃ gatir anuttamā // (17.2) Par.?
Duration=0.16906118392944 secs.