Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vṛtra, Vṛtra and Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8651
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
ityukte nṛpatau tasmin vyāsenādbhutakarmaṇā / (1.2) Par.?
vāsudevo mahātejāstato vacanam ādade // (1.3) Par.?
taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam / (2.1) Par.?
upaplutam ivādityaṃ sadhūmam iva pāvakam // (2.2) Par.?
nirviṇṇamanasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ / (3.1) Par.?
āśvāsayan dharmasutaṃ pravaktum upacakrame // (3.2) Par.?
vāsudeva uvāca / (4.1) Par.?
sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam / (4.2) Par.?
etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati // (4.3) Par.?
naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ / (5.1) Par.?
kathaṃ śatruṃ śarīrastham ātmānaṃ nāvabudhyase // (5.2) Par.?
atra te vartayiṣyāmi yathādharmaṃ yathāśrutam / (6.1) Par.?
indrasya saha vṛtreṇa yathā yuddham avartata // (6.2) Par.?
vṛtreṇa pṛthivī vyāptā purā kila narādhipa / (7.1) Par.?
dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte / (7.2) Par.?
dharāharaṇadurgandho viṣayaḥ samapadyata // (7.3) Par.?
śatakratuścukopātha gandhasya viṣaye hṛte / (8.1) Par.?
vṛtrasya sa tataḥ kruddho vajraṃ ghoram avāsṛjat // (8.2) Par.?
sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā / (9.1) Par.?
viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ // (9.2) Par.?
vyāptāsvathāpsu vṛtreṇa rase ca viṣaye hṛte / (10.1) Par.?
śatakratur abhikruddhastāsu vajram avāsṛjat // (10.2) Par.?
sa vadhyamāno vajreṇa salile bhūritejasā / (11.1) Par.?
viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ // (11.2) Par.?
vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte / (12.1) Par.?
śatakratur abhikruddhastatra vajram avāsṛjat // (12.2) Par.?
sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā / (13.1) Par.?
viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ // (13.2) Par.?
vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte / (14.1) Par.?
śatakratur abhikruddhastatra vajram avāsṛjat // (14.2) Par.?
sa vadhyamāno vajreṇa tasminn amitatejasā / (15.1) Par.?
ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ // (15.2) Par.?
ākāśe vṛtrabhūte ca śabde ca viṣaye hṛte / (16.1) Par.?
śatakratur abhikruddhastatra vajram avāsṛjat // (16.2) Par.?
sa vadhyamāno vajreṇa tasminn amitatejasā / (17.1) Par.?
viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ // (17.2) Par.?
tasya vṛtragṛhītasya mohaḥ samabhavanmahān / (18.1) Par.?
rathaṃtareṇa taṃ tāta vasiṣṭhaḥ pratyabodhayat // (18.2) Par.?
tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha / (19.1) Par.?
śatakratur adṛśyena vajreṇetīha naḥ śrutam // (19.2) Par.?
idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu / (20.1) Par.?
ṛṣibhiśca mama proktaṃ tannibodha narādhipa // (20.2) Par.?
Duration=0.069210052490234 secs.