Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7471
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
uttaṅkāya varaṃ dattvā govindo dvijasattama / (1.2) Par.?
ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
dattvā varam uttaṅkāya prāyāt sātyakinā saha / (2.2) Par.?
dvārakām eva govindaḥ śīghravegair mahāhayaiḥ // (2.3) Par.?
sarāṃsi ca nadīścaiva vanāni vividhāni ca / (3.1) Par.?
atikramya sasādātha ramyāṃ dvāravatīṃ purīm // (3.2) Par.?
vartamāne mahārāja mahe raivatakasya ca / (4.1) Par.?
upāyāt puṇḍarīkākṣo yuyudhānānugastadā // (4.2) Par.?
alaṃkṛtastu sa girir nānārūpavicitritaiḥ / (5.1) Par.?
babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha // (5.2) Par.?
kāñcanasragbhir agryābhiḥ sumanobhistathaiva ca / (6.1) Par.?
vāsobhiśca mahāśailaḥ kalpavṛkṣaiśca sarvaśaḥ // (6.2) Par.?
dīpavṛkṣaiśca sauvarṇair abhīkṣṇam upaśobhitaḥ / (7.1) Par.?
guhānirjharadeśeṣu divābhūto babhūva ha // (7.2) Par.?
patākābhir vicitrābhiḥ saghaṇṭābhiḥ samantataḥ / (8.1) Par.?
puṃbhiḥ strībhiśca saṃghuṣṭaḥ pragīta iva cābhavat / (8.2) Par.?
atīva prekṣaṇīyo 'bhūnmerur munigaṇair iva // (8.3) Par.?
mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata / (9.1) Par.?
gāyatāṃ parvatendrasya divaspṛg iva nisvanaḥ // (9.2) Par.?
pramattamattasaṃmattakṣveḍitotkṛṣṭasaṃkulā / (10.1) Par.?
tathā kilakilāśabdair bhūr abhūt sumanoharā // (10.2) Par.?
vipaṇāpaṇavān ramyo bhakṣyabhojyavihāravān / (11.1) Par.?
vastramālyotkarayuto vīṇāveṇumṛdaṅgavān // (11.2) Par.?
surāmaireyamiśreṇa bhakṣyabhojyena caiva ha / (12.1) Par.?
dīnāndhakṛpaṇādibhyo dīyamānena cāniśam / (12.2) Par.?
babhau paramakalyāṇo mahastasya mahāgireḥ // (12.3) Par.?
puṇyāvasathavān vīra puṇyakṛdbhir niṣevitaḥ / (13.1) Par.?
vihāro vṛṣṇivīrāṇāṃ mahe raivatakasya ha / (13.2) Par.?
sa nago veśmasaṃkīrṇo devaloka ivābabhau // (13.3) Par.?
tadā ca kṛṣṇasāṃnidhyam āsādya bharatarṣabha / (14.1) Par.?
śakrasadmapratīkāśo babhūva sa hi śailarāṭ // (14.2) Par.?
tataḥ sampūjyamānaḥ sa viveśa bhavanaṃ śubham / (15.1) Par.?
govindaḥ sātyakiścaiva jagāma bhavanaṃ svakam // (15.2) Par.?
viveśa ca sa hṛṣṭātmā cirakālapravāsakaḥ / (16.1) Par.?
kṛtvā nasukaraṃ karma dānaveṣviva vāsavaḥ // (16.2) Par.?
upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā / (17.1) Par.?
abhyagacchanmahātmānaṃ devā iva śatakratum // (17.2) Par.?
sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā / (18.1) Par.?
abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā // (18.2) Par.?
tābhyāṃ ca sampariṣvaktaḥ sāntvitaśca mahābhujaḥ / (19.1) Par.?
upopaviṣṭastaiḥ sarvair vṛṣṇibhiḥ parivāritaḥ // (19.2) Par.?
sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ / (20.1) Par.?
kathayāmāsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam // (20.2) Par.?
Duration=0.11934185028076 secs.