Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8746
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasudeva uvāca / (1.1) Par.?
śrutavān asmi vārṣṇeya saṃgrāmaṃ paramādbhutam / (1.2) Par.?
narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśaḥ // (1.3) Par.?
tvaṃ tu pratyakṣadarśī ca kāryajñaśca mahābhuja / (2.1) Par.?
tasmāt prabrūhi saṃgrāmaṃ yāthātathyena me 'nagha // (2.2) Par.?
yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām / (3.1) Par.?
bhīṣmakarṇakṛpadroṇaśalyādibhir anuttamam // (3.2) Par.?
anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇām anekaśaḥ / (4.1) Par.?
nānāveṣākṛtimatāṃ nānādeśanivāsinām // (4.2) Par.?
ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike / (5.1) Par.?
śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā // (5.2) Par.?
vāsudeva uvāca / (6.1) Par.?
atyadbhutāni karmāṇi kṣatriyāṇāṃ mahātmanām / (6.2) Par.?
bahulatvānna saṃkhyātuṃ śakyānyabdaśatair api // (6.3) Par.?
prādhānyatastu gadataḥ samāsenaiva me śṛṇu / (7.1) Par.?
karmāṇi pṛthivīśānāṃ yathāvad amaradyute // (7.2) Par.?
bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ / (8.1) Par.?
kauravyaḥ kauraveyāṇāṃ devānām iva vāsavaḥ // (8.2) Par.?
śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ / (9.1) Par.?
babhūva rakṣito dhīmān dhīmatā savyasācinā // (9.2) Par.?
teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām / (10.1) Par.?
kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam // (10.2) Par.?
tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṃ mahāhave / (11.1) Par.?
jaghāna bahubhir bāṇaiḥ saha gāṇḍīvadhanvanā // (11.2) Par.?
akarot sa tataḥ kālaṃ śaratalpagato muniḥ / (12.1) Par.?
ayanaṃ dakṣiṇaṃ hitvā samprāpte cottarāyaṇe // (12.2) Par.?
tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ / (13.1) Par.?
pravīraḥ kauravendrasya kāvyo daityapater iva // (13.2) Par.?
akṣauhiṇībhiḥ śiṣṭābhir navabhir dvijasattamaḥ / (14.1) Par.?
saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ // (14.2) Par.?
dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit / (15.1) Par.?
gupto bhīmena tejasvī mitreṇa varuṇo yathā // (15.2) Par.?
pañcasenāparivṛto droṇaprepsur mahāmanāḥ / (16.1) Par.?
pitur nikārān saṃsmṛtya raṇe karmākaronmahat // (16.2) Par.?
tasmiṃste pṛthivīpālā droṇapārṣatasaṃgare / (17.1) Par.?
nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ // (17.2) Par.?
dināni pañca tad yuddham abhūt paramadāruṇam / (18.1) Par.?
tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ // (18.2) Par.?
tataḥ senāpatir abhūt karṇo dauryodhane bale / (19.1) Par.?
akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave // (19.2) Par.?
tisrastu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ / (20.1) Par.?
hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ // (20.2) Par.?
tataḥ pārthaṃ samāsādya pataṃga iva pāvakam / (21.1) Par.?
pañcatvam agamat sautir dvitīye 'hani dāruṇe // (21.2) Par.?
hate karṇe tu kauravyā nirutsāhā hataujasaḥ / (22.1) Par.?
akṣauhiṇībhistisṛbhir madreśaṃ paryavārayan // (22.2) Par.?
hatavāhanabhūyiṣṭhāḥ pāṇḍavāstu yudhiṣṭhiram / (23.1) Par.?
akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan // (23.2) Par.?
avadhīnmadrarājānaṃ kururājo yudhiṣṭhiraḥ / (24.1) Par.?
tasmiṃstathārdhadivase karma kṛtvā suduṣkaram // (24.2) Par.?
hate śalye tu śakuniṃ sahadevo mahāmanāḥ / (25.1) Par.?
āhartāraṃ kalestasya jaghānāmitavikramaḥ // (25.2) Par.?
nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ / (26.1) Par.?
apākrāmad gadāpāṇir hatabhūyiṣṭhasainikaḥ // (26.2) Par.?
tam anvadhāvat saṃkruddho bhīmasenaḥ pratāpavān / (27.1) Par.?
hrade dvaipāyane cāpi salilasthaṃ dadarśa tam // (27.2) Par.?
tataḥ śiṣṭena sainyena samantāt parivārya tam / (28.1) Par.?
upopaviviśur hṛṣṭā hradasthaṃ pañca pāṇḍavāḥ // (28.2) Par.?
vigāhya salilaṃ tvāśu vāgbāṇair bhṛśavikṣataḥ / (29.1) Par.?
utthāya sa gadāpāṇir yuddhāya samupasthitaḥ // (29.2) Par.?
tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe / (30.1) Par.?
bhīmasenena vikramya paśyatāṃ pṛthivīkṣitām // (30.2) Par.?
tatastat pāṇḍavaṃ sainyaṃ saṃsuptaṃ śibire niśi / (31.1) Par.?
nihataṃ droṇaputreṇa pitur vadham amṛṣyatā // (31.2) Par.?
hataputrā hatabalā hatamitrā mayā saha / (32.1) Par.?
yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ // (32.2) Par.?
sahaiva kṛpabhojābhyāṃ drauṇir yuddhād amucyata / (33.1) Par.?
yuyutsuścāpi kauravyo muktaḥ pāṇḍavasaṃśrayāt // (33.2) Par.?
nihate kauravendre ca sānubandhe suyodhane / (34.1) Par.?
viduraḥ saṃjayaścaiva dharmarājam upasthitau // (34.2) Par.?
evaṃ tad abhavad yuddham ahānyaṣṭādaśa prabho / (35.1) Par.?
yatra te pṛthivīpālā nihatāḥ svargam āvasan // (35.2) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm / (36.2) Par.?
duḥkhaharṣaparikleśā vṛṣṇīnām abhavaṃstadā // (36.3) Par.?
Duration=0.2647910118103 secs.