Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8754
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā / (1.2) Par.?
aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha // (1.3) Par.?
ratnaṃ ca yanmaruttena nihitaṃ pṛthivītale / (2.1) Par.?
tad avāpa kathaṃ ceti tanme brūhi dvijottama // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
śrutvā dvaipāyanavaco dharmarājo yudhiṣṭhiraḥ / (3.2) Par.?
bhrātṝn sarvān samānāyya kāle vacanam abravīt / (3.3) Par.?
arjunaṃ bhīmasenaṃ ca mādrīputrau yamāvapi // (3.4) Par.?
śrutaṃ vo vacanaṃ vīrāḥ sauhṛdād yanmahātmanā / (4.1) Par.?
kurūṇāṃ hitakāmena proktaṃ kṛṣṇena dhīmatā // (4.2) Par.?
tapovṛddhena mahatā suhṛdāṃ bhūtim icchatā / (5.1) Par.?
guruṇā dharmaśīlena vyāsenādbhutakarmaṇā // (5.2) Par.?
bhīṣmeṇa ca mahāprājña govindena ca dhīmatā / (6.1) Par.?
saṃsmṛtya tad ahaṃ samyak kartum icchāmi pāṇḍavāḥ // (6.2) Par.?
āyatyāṃ ca tadātve ca sarveṣāṃ taddhi no hitam / (7.1) Par.?
anubandhe ca kalyāṇaṃ yad vaco brahmavādinaḥ // (7.2) Par.?
iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ / (8.1) Par.?
taccācaṣṭa bahu vyāso maruttasya dhanaṃ nṛpāḥ // (8.2) Par.?
yadyetad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi / (9.1) Par.?
tad ānayāmahe sarve kathaṃ vā bhīma manyase // (9.2) Par.?
ityuktavākye nṛpatau tadā kurukulodvaha / (10.1) Par.?
bhīmaseno nṛpaśreṣṭhaṃ prāñjalir vākyam abravīt // (10.2) Par.?
rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā / (11.1) Par.?
vyāsākhyātasya vittasya samupānayanaṃ prati // (11.2) Par.?
yadi tat prāpnuyāmeha dhanam āvikṣitaṃ prabho / (12.1) Par.?
kṛtam eva mahārāja bhaved iti matir mama // (12.2) Par.?
te vayaṃ praṇipātena girīśasya mahātmanaḥ / (13.1) Par.?
tad ānayāma bhadraṃ te samabhyarcya kapardinam // (13.2) Par.?
taṃ vibhuṃ devadeveśaṃ tasyaivānucarāṃśca tān / (14.1) Par.?
prasādyārtham avāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ // (14.2) Par.?
rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ / (15.1) Par.?
te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje // (15.2) Par.?
śrutvaivaṃ vadatastasya vākyaṃ bhīmasya bhārata / (16.1) Par.?
prīto dharmātmajo rājā babhūvātīva bhārata / (16.2) Par.?
arjunapramukhāścāpi tathetyevābruvanmudā // (16.3) Par.?
kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam / (17.1) Par.?
senām ājñāpayāmāsur nakṣatre 'hani ca dhruve // (17.2) Par.?
tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca / (18.1) Par.?
arcayitvā suraśreṣṭhaṃ pūrvam eva maheśvaram // (18.2) Par.?
modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca / (19.1) Par.?
āśāsya ca mahātmānaṃ prayayur muditā bhṛśam // (19.2) Par.?
teṣāṃ prayāsyatāṃ tatra maṅgalāni śubhānyatha / (20.1) Par.?
prāhuḥ prahṛṣṭamanaso dvijāgryā nāgarāśca te // (20.2) Par.?
tataḥ pradakṣiṇīkṛtya śirobhiḥ praṇipatya ca / (21.1) Par.?
brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ // (21.2) Par.?
samanujñāpya rājānaṃ putraśokasamāhatam / (22.1) Par.?
dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām // (22.2) Par.?
mūle nikṣipya kauravyaṃ yuyutsuṃ dhṛtarāṣṭrajam / (23.1) Par.?
sampūjyamānāḥ pauraiśca brāhmaṇaiśca manīṣibhiḥ // (23.2) Par.?
Duration=0.16261291503906 secs.