Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathā vilapyoparatā bhartuḥ pādau pragṛhya sā / (1.2) Par.?
upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī // (1.3) Par.?
tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ / (2.1) Par.?
mātaraṃ tām athālokya raṇabhūmāvathābravīt // (2.2) Par.?
ito duḥkhataraṃ kiṃ nu yanme mātā sukhaidhitā / (3.1) Par.?
bhūmau nipatitaṃ vīram anuśete mṛtaṃ patim // (3.2) Par.?
nihantāraṃ raṇe 'rīṇāṃ sarvaśastrabhṛtāṃ varam / (4.1) Par.?
mayā vinihataṃ saṃkhye prekṣate durmaraṃ bata // (4.2) Par.?
aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate / (5.1) Par.?
vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim // (5.2) Par.?
durmaraṃ puruṣeṇeha manye hyadhvanyanāgate / (6.1) Par.?
yatra nāhaṃ na me mātā viprayujyeta jīvitāt // (6.2) Par.?
aho dhik kuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi / (7.1) Par.?
vyapaviddhaṃ hatasyeha mayā putreṇa paśyata // (7.2) Par.?
bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi / (8.1) Par.?
śayānaṃ vīraśayane mayā putreṇa pātitam // (8.2) Par.?
brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ / (9.1) Par.?
kurvantu śāntikāṃ tvadya raṇe yo 'yaṃ mayā hataḥ // (9.2) Par.?
vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me / (10.1) Par.?
sunṛśaṃsasya pāpasya pitṛhantū raṇājire // (10.2) Par.?
duścarā dvādaśa samā hatvā pitaram adya vai / (11.1) Par.?
mameha sunṛśaṃsasya saṃvītasyāsya carmaṇā // (11.2) Par.?
śiraḥkapāle cāsyaiva bhuñjataḥ pitur adya me / (12.1) Par.?
prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama // (12.2) Par.?
paśya nāgottamasute bhartāraṃ nihataṃ mayā / (13.1) Par.?
kṛtaṃ priyaṃ mayā te 'dya nihatya samare 'rjunam // (13.2) Par.?
so 'ham apyadya yāsyāmi gatiṃ pitṛniṣevitām / (14.1) Par.?
na śaknomyātmanātmānam ahaṃ dhārayituṃ śubhe // (14.2) Par.?
sā tvaṃ mayi mṛte mātastathā gāṇḍīvadhanvani / (15.1) Par.?
bhava prītimatī devi satyenātmānam ālabhe // (15.2) Par.?
ityuktvā sa tadā rājā duḥkhaśokasamāhataḥ / (16.1) Par.?
upaspṛśya mahārāja duḥkhād vacanam abravīt // (16.2) Par.?
śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca / (17.1) Par.?
tvaṃ ca mātar yathā satyaṃ bravīmi bhujagottame // (17.2) Par.?
yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ / (18.1) Par.?
asminn eva raṇoddeśe śoṣayiṣye kalevaram // (18.2) Par.?
na hi me pitaraṃ hatvā niṣkṛtir vidyate kvacit / (19.1) Par.?
narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ // (19.2) Par.?
vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate / (20.1) Par.?
pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā // (20.2) Par.?
eṣa hyeko mahātejāḥ pāṇḍuputro dhanaṃjayaḥ / (21.1) Par.?
pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ // (21.2) Par.?
ityevam uktvā nṛpate dhanaṃjayasuto nṛpaḥ / (22.1) Par.?
upaspṛśyābhavat tūṣṇīṃ prāyopeto mahāmatiḥ // (22.2) Par.?
Duration=0.17179107666016 secs.