Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
yudhiṣṭhirasya nṛpater duryodhanapitustathā / (1.2) Par.?
nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati // (1.3) Par.?
yadā tu kauravo rājā putraṃ sasmāra bāliśam / (2.1) Par.?
tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthivaḥ // (2.2) Par.?
tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam / (3.1) Par.?
nāmarṣayata rājendra sadaivātuṣṭavaddhṛdā // (3.2) Par.?
aprakāśānyapriyāṇi cakārāsya vṛkodaraḥ / (4.1) Par.?
ājñāṃ pratyaharaccāpi kṛtakaiḥ puruṣaiḥ sadā // (4.2) Par.?
atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot / (5.1) Par.?
saṃśrave dhṛtarāṣṭrasya gāndhāryāścāpyamarṣaṇaḥ // (5.2) Par.?
smṛtvā duryodhanaṃ śatruṃ karṇaduḥśāsanāvapi / (6.1) Par.?
provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ // (6.2) Par.?
andhasya nṛpateḥ putrā mayā parighabāhunā / (7.1) Par.?
nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ // (7.2) Par.?
imau tau parighaprakhyau bhujau mama durāsadau / (8.1) Par.?
yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ // (8.2) Par.?
tāvimau candanenāktau vandanīyau ca me bhujau / (9.1) Par.?
yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ // (9.2) Par.?
etāścānyāśca vividhāḥ śalyabhūtā janādhipaḥ / (10.1) Par.?
vṛkodarasya tā vācaḥ śrutvā nirvedam āgamat // (10.2) Par.?
sā ca buddhimatī devī kālaparyāyavedinī / (11.1) Par.?
gāndhārī sarvadharmajñā tānyalīkāni śuśruve // (11.2) Par.?
tataḥ pañcadaśe varṣe samatīte narādhipaḥ / (12.1) Par.?
rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ // (12.2) Par.?
nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ / (13.1) Par.?
śvetāśvo vātha kuntī vā draupadī vā yaśasvinī // (13.2) Par.?
mādrīputrau ca bhīmasya cittajñāvanvamodatām / (14.1) Par.?
rājñastu cittaṃ rakṣantau nocatuḥ kiṃcid apriyam // (14.2) Par.?
tataḥ samānayāmāsa dhṛtarāṣṭraḥ suhṛjjanam / (15.1) Par.?
bāṣpasaṃdigdham atyartham idam āha vaco bhṛśam // (15.2) Par.?
Duration=0.056669950485229 secs.